________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [१], उद्देशक [-], मूलं 1-1 / गाथा: [२], नियुक्ति: [९५-११६/९६-११६], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
गाथा ||२||
श्रीदश- आयरिओ भणइ-'पगती एस दुमाणं' गाहा (१०९-६६) पढियव्या, जहा ते दुमा अप्पणो रिउकालेणव पुप्फति य फलति य, उपसंहारवैकालिकन उ भमराण अट्ठाए 'किंतु गिही रंधंती समणाणं कारणे मुविहियाणं' गाहा (११०६६)पाठया, कदापि सीसो भणिज्जातद्विशुद्धी
चूो जहा समणाणुकंपणट्ठाए पुण्णनिमित्तं च पुण्णमेव गिहत्थाणं पागकरणं, तेसि समणाणं अट्ठाए कुब्वंताणं अघपरिहाणी भवइ, अघ१ अध्ययने परिहाणीए य कह तेसिं पाहणं ण भविस्सइ, एत्थ आयरिओ आह-ज भणसि तेसि अट्ठाए साहणं पागकरणं तण्ण भवइ,
कम्हा?, जेण 'कंतारे दुभिक्खे' गाहा (११२-६७) कंठया, किं च 'अत्थि बहुगामनगरा गाहा (१६४-६७) 'पगती एस ॥६५|NI
गिहीणं' गाहा (११५.६७) 'तत्य समणा सुबिहिया' गाथा (११६६७) 'नवकोडीपरिसद्धं' गाथा (१५०-६७) तत्थ | इमाओ नव कोडीओ-न हणइ न हणावेइ हणतं नाणुजाणाइ, ण पयह ण पयावइ पर्यंत पाणुजाणाइ, न किणइ ण किणावेइ किणतं नाणुजाणाइ, एताहिं गवहिं कोडीहिं उग्गमउप्पायणेमणादीहिं सुद्धमाहारिति, तं च किमहूँ आहाति , इमेहिं छहि कारणांह 'वेदण वेयावच्चे' सिलोगो, एतीसे पदाणं वक्खाणं जहा पिंडनिज्जुत्तीप, दिद्वन्तविसद्धीगता । इदार्णि उपसंहारो,त सो सुत्तेण भण्णइ एमेते समणा मुत्ता, जे लोए संति साहुणो । विहंगमाव पुप्फेम दाणभत्तेसणे रया ।। (३-६८)
॥६५॥ ४ा एवमिति निपातः एवं एक्सदो अबहारणे वट्टर, किमवधारयति', अनियतवित्तित्तणं अकिलावणत्तं च अवथारेइ, एतत्सर्वनाम्नः
प्रथमाबहुवचनं जस्, त्वदायत्वं, जसः शीः (पा.७-१-१७) आद्गुणः (पा. ६-१-८७) परगमनं, एते-पच्चक्खमेव अनिययविची विहरमाणा दीसंति, श्रमणाः 'श्रम तपसि खेदे च धातुः, अस्य धातोः 'भूवादयो धातव' इति (पा.१-३-१) धातुसंज्ञा, प्रत्ययाधिकारे करणाधिकरणयोश्चेति' (पा. २-३-११७) ल्युट अनुबंधलोपे 'युवोरनाका' (पा. ७-१-१) विति अनादेशः, परगमनं, श्रमणा,
दीप अनुक्रम [२]
ROCK
-
[78]