SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [१], उद्देशक [-1, मूलं -] / गाथा: [२], नियुक्ति: [९५-११६/९६-११६], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक चूणों IS गाथा ||२|| ॥६४ मनं प्रीणाति, आत्मानमिति 'अत सातत्यगमने' अस्य धातोः प्रत्ययाधिकारे 'सात्यतिम्या मनन्मनिणा' विति (उ.पा. ४) तहिआदश म मिण् प्रत्ययः अनुबंधलोपः 'अत उपधाया' इति' (७-२-१९६)वृद्धिः परगमनं आत्मा, कर्मणि द्वितीयकवचनं अम् 'नोपधाया । वकाल (पा ६-४-) सर्वनामस्थाने परे दीर्घत्वं आत्मानं, न य सो भमरो तेसिं पुष्फाणं किलावणं करेइ अह य अत्ताणं पीणयति, दिद्रुतविसुद्धी हामुत्तफासियनिज्जुचीए भण्णइ 'जह भमरत्तिय' (९७-६५) अद्धगाहा, विटुंतो गओ । इदाणिं एयम्स विसुद्धिं निज-18 १अध्ययन आत्तीए सयमेव आयरिओ सिस्सहियडाए आह-तत्थ य भणेज्ज कोई समणाणं कीरइ सुविहियाण' (९९.६५) एस्थ य कोई। भणज्जा-जमेते गिहत्था पार्क करेंति एवं साहणं अट्ठाए कीरइ, तं आरंभमाजीवंति साधबो, एतेण कारणेण साहुणो दोसभागिणी भवंति, एतस्स उत्तर आयरिओ भणइ, जम्हा 'वासह व तणस्स कए '(१०६-५)गाहा, एसा गाहा कड्डियव्वा, एत्थतरे सीसो चोए-इजहा मेहा पयापई बहिनिमित्तं वासंति, सो य क्याबई वढि ण तेण चिरहिया भवइ, तम्हा जे भण्णइ-'वासइन तणम्स कए। तं विरुज्ाइ, एत्थ आयरिओ आह-न एतं एवं भवइ, कम्हा , जम्हा सुतीओ विरुद्धाओ दीसंति, परे कहयंति--जहा मघवं वासइ, अण्णे पुण भणंति गम्भा वासंति, तत्थ जई ईदो चासति तओ उक्कावातदिसादाहनिग्घायादीहि उवधाओ वासस्स न होज्जा, अह पुण गम्भा वासंति तओ तेसिं असणीण गवं सण्णा भवति जहा लोगस्स अट्ठाए बरिसामित्ति तणाण वा अट्ठाए, ' किंतु मादुमा पुष्फति' गाहा (१९४-६६) कंठचा, कदापि सीसस्स चुद्धी भवेज्जा, जहा पयावरणा वित्ती सत्ताणं उप्पाइया, तेण दुमा भिमराए अट्ठाए पुप्फति, तण्ण भवति, कहं तं, दुमा णामगोत्तस्स कम्मस्स उदएणं ताणि नाणि फलविसेमाणि निव्वचिंति, ॥६४॥ किं च-'अस्थि बहू वणसंडा' गाहा (१०७-६६) जइ पगई एसा पुष्फाणं च दुमाणं कम्हा अकाले न पुष्फति फलंति वा CCCCCC दीप अनुक्रम [२] [771
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy