________________
आगम
(४२)
प्रत
सूत्रांक
[-]
गाथा
॥२॥
दीप
अनुक्रम
[२]
भाग-6 "दशवैकालिक" मूलसूत्र ३ अध्ययनं [१] उद्देशक [-] मूलं [-] / गाथा: [२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र - [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
(निर्युक्तिः + भाष्य |+चूर्णिः) निर्युक्तिः [ ९५-११६ / ९६- ११६]
भाष्यं [४...]
श्रादर्शवैकालिक चूर्णी १ अध्ययने
॥ ६३ ॥
पाने धातुः अस्य धातोः आपूर्वस्य प्रत्ययाधिकारेऽनुवर्त्तमाने वर्त्तमाने लप्रत्ययो भवति तस्य पित अनुबंधलोपः, 'कर्त्तरि शत्रू'" ( पा. ३-१-६८) प्राधाध्मे ति विवादेशः, परगमनं आपिति, रस आस्वादनस्नेहनयोः धातुः अस्य धातोः प्रत्ययाधिकारे स्वार्थिको णिच् अनुबंध लोपः परगमनं अदतत्वाद् वृद्धिर्न भवति, रसि इति स्थिते 'सनाद्यंता धातवः' इति ( पा. ३-१-३२) घा तुसंज्ञा, प्रत्ययाधिकारे 'नंदिग्रहिपचादिभ्य इति (पा. ३-१-१३४) अप्रत्ययः अनुबंधलोपः णेरनिटी (पा. ६-४-५१) ति परगमनं रसः, तत्थ जदासदो ओवम्मे बढछ, दुमो पुल्ववणिओ, दुमस्स पुष्पाणि दुमपुष्काणि तेसु दुमपुप्फेस, भमरो पसिद्धो, आवियति नाम अपिवति आदियतित्ति एगट्ठो, रसो नाम निज्जासो, तस्स पुष्फस्स, एस दिडुंतो एगदेसेण दव्बो, यथा चन्द्रमुखी देवदत्ता, जो तत्थ चंदे परिमंडलभावो सोमता य ताणि गेण्डंति, एवं भ्रमरदिहंते अनिययवित्तित्तणं अकिलावणतं च गेांति, दितो गओ। इदाणिं दिते विशुद्धी सुत्तण भण्णति 'णय पुष्कं किलामेति सोय पीणेह अप्पयं' नयेति प्रतिषेधवाची निपातः, न चेति शब्दो अवधारणपादपूरणव्यतिरेकार्थादिषु निपात्यते च पुष्पस्य पूर्ववत् कलामयति 'कलम ग्लानी ' धातुः अस्प धातोर्हेतुमति चेति (पा. ३-१-१६) जि:, अनुबंधलोपः 'अत उपधायाः (पा. ७-२-११६ ) इति वृद्धि, परगमनं, क्लामि इति स्थिते 'सनार्थता घातव' इति (पा. ३-१-३२) धातुसंज्ञा, वर्त्तमाने लढू, तिप् शप् गुणः अयादेशो परगमनं क्लामयति, तद् प्रातिपदिकं, प्रातिपदिकार्थे अस्य त्यदादित्वादत्वं 'तदोः सः सावनं तयो' रिति (७-९-१०६) तकारस्य सकारः स चेति चकारो निपातः, प्रीणाति, 'त्रीण तर्पणे' धातुः अस्य घाटो: भूवादवो घात ( पा. १-३-१) इति धातुसंज्ञा, प्रत्ययाऽधिकारे लड तिप् शपि प्रासे 'त्रयादिभ्यः इना' (पा. ३-१-८१) अनुबंधलोपः गुणप्रासे 'गृङ्किति चे' ति (पा. १-१-५) प्रतिषेधः परग
"
[76]
दृष्टान्त
तद्विशुद्धि
॥ ६३ ॥