SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक H दृष्टान्ततद्विशुद्धि गाथा ||१|| चेव ताव जिणाणं सासणे ठिया साघवो धम्ममणपालयंति एसा पइण्णा गता, इदार्णि पइण्णाविसुद्धी-जहा इह ताव जिणाणं बेकालिक सासणे ठिया विसुद्ध धम्म अणुपालेति न एवं परतित्वियसमएसु विसुद्धो अणुपालणावायो अस्थि, एत्थ सीसो चोएइ- सब्वे | पवादिया अप्पणच्चियं धर्म पसंसंति, धम्मसहो य तेसु तेमुवि उबलन्मइ, आयरिओ आह-नणु हेवा वणिओ 'सावज्जो उ अध्ययने कुतित्थियधम्मो जिणेहिं उ अपसत्थो' जोवि तेसिं सासणे धम्मसद्दो सोवि उवचारितो, निच्छययो पुण अहिंसासंजमतवलक्खणो ४ ॥६॥ जो सो धम्मत्ति भण्णइ, जहा सिंहसदो सिंहे पाहण्णेण वद, उवचरितो पुण अण्णमुवि भवइ, एसा पडण्णाविसुद्धी गया । तत्व को सहेउत्ति, अहिंसादिगुणजुत्तचणं हेऊ भण्णइ, तत्थ इमं गाहापच्छ« 'हेज जम्हा साभाविएसु अहिंसाइसु जयंति' जम्हा ते साहवो अहिंसाइएसु पंचसु महबएमु सम्भावेण जयंति, कहं नाम अम्ह अक्खलिपचारिचाणं मरणं भविज्जति, एस हेऊ ॥ दार्णि हेतुविसुद्धी भण्णा'जं भत्तपाणउवगरण' अगाथा, जेण कारणेण साहवो अहिंसादीगं पंचण्ई महब्बयाणं विसुद्धिनिमित्तं भत्तपाणउवगरणवसहिसयणाइसु संजमोवकरणेसु जतन्ति, किं भणिय होइ जयंति, आयरिओ आइएत्थ इमं गाहापच्छङ्घ, फासुर्य अकयं अकारियं अणणुमोइयं अणदिवाणि गेण्हिऊण परि जति, अण्णे पुण रत्तपडादिगो कृतिस्थिया 'ण फासुअकयकारित' गाहा, ( भा. ३-६४ ) एसा गाहा पढियसिद्धा, एसा हेउविसुद्धी समत्ता, इवाणिं | मादिढतो, सो इमोजहा दुमस्स पुप्फेसु भमरो आवियती रसं' यथेति येन प्रकारेण, 'प्रकारवचने था' (पा. ५-३-२३)। लकारलोपः, यथा दुमपुष्पयोः पूर्ववत्, भ्रमर इति 'भ्रम अनवस्थाने' धातुः, अस्य धातोः, प्रत्ययाधिकारे 'ऋच्छेर (उ. पाद ३)ाद IRL इति 'अतिकमित्रमिचमिदेविवासिम्पवित्' इति ( उ. पाद ३) अरप्रत्ययः, परगमन, अमरः, प्राम्यति च रौति च भ्रमरः, पा# + दीप अनुक्रम मलं + [75]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy