SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [-] गाथा |||| दीप अनुक्रम [१] अध्ययनं [१] उद्देशक [-] मूलं [-] / गाथा: [१] निर्युक्तिः [ ३८.९४/३८-२५] भाष्यं [१४] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक भाग-6 "दशवैकालिक" मूलसूत्र-३ (निर्युक्तिः+ भाष्य |+चूर्णि:) चूर्णां १ अध्ययने ।। ६१ ।। जिसीसा (९१-६२) तस्थ पृथ्वि अरहतग्गहणं जम्हा ते अनंतवलधितिपरकमा अप्पडियवरणाणदंसणधरा व धम्मफलविमाणयत्तिकाऊण, अण्णेय गोयमाणो तित्थगरसीया सोमणवस्थितति देवेहिं पूजिया, एथ आयरिओ गाहाए पच्छ भगवत्तणुवत्तं जड़ जह नरपतियांचि पणमंति ?, वनं नाम जं अतीते काले इदार्णि अपच्चकखमवि अणुवत्रेण साहि ज्जर, केण कारणेण ? इदार्णि नरपतिणो अगमहानिमित्तपादगाण विधेयमुद्रियाणं गाणासत्यविनारयाण य साहूणं परमवियोनतसिरा नर्मसंति किंकरा इव पज्जुवासमाणा य चिट्ठेति एस दितो, सीसो आह-जो पच्चक्खो भावो सोदितो दिज्जड़. तित्थगरा य संपयं णो परचक्खमुवलम्भति ते अणुमायां णज्यंति, जो अणुमानियो अत्थो सो दितो न भण्णइ, आयरिओ आह-तंकालं पच्चक्खा ते आसित्ति ण विरुज्झते, तित्थगरदितेयमुक्तं इयाणि उप्पण्णं दितो गओ ॥ इदाणिं उपसंहारो, उपसंहारो तत्थ इमं गाहापुण्वद्धं 'उपसंहारो देवा जह तह रायतं पणमंत (९२-६२ ) सुधम्मं, जहा देवा सोह धम्मेदितं पणमंति तह रायाइणोवि भविवाद णमंति, एस उपसंहारों गओ । इदाणिं निगमणं गाहापच्छद्वेण भण्णइ (बृ. धम्मो ) लम्हा मंगलमिति ( वृ० य ) निगमणं होत गायध्वं तम्हा देवपूजिततणेण अहिंसासजमतयजुत्तो धम्मो मंगल भवइ । धर्मः मंगलमुत्कृष्टं अहिंसासंजमतपात्मकत्वादेहदादिवत् यथाऽर्हन् अहिंसासंजमतपात्मको मंगलमुत्कृष्टं च तथा धर्मः अहिंसासंजमतपात्मकः तस्मान्मंगलमुष्कृष्टं, पंचावयवं सम्मतं ॥ इदाणिं दसावयवो वेतेण वयणेण एस वेव अत्थो विस्थारिज्जर, विनियपइण्णा जिणसासणंमि साहति साहबो धम्मं ( ९३-६३ ) अर्द्ध गाथा, वितियपतिष्णाच जा पंचावयवेसु पतिष्णा भणिया सा पदमुक्ता, इदानं तीए इमा चिया दसावयवविभावणत्थं पतिष्णा कज्जइ, सा इमा एमि [74] दशा वयवाः 1152 11
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy