SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [१], उद्देशक [-1, मूलं -1/गाथा: [३] नियुक्ति: [११७-१२५/११७-१२४] भाष्यं ४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक - गाथा ||३|| श्रीदश- पाणादिसु अप्पाणय पीणेति, दाणगहणेण दनं गेहंति नो अद, मचगहणेष कासुखं नाम आहाकम्माइदोसविरज्जियं उपसंहारवैकालिकगण्हंति, एसणागहणण दसएसणादासपरिसुद्धं गेति, ते य इमेतं. 'संकियमक्खियनिक्खत्वपिहियसाहरियदायगुम्मीसे । तद्विशुद्धी चूर्ण अपरिमयीलचछीय एसणदोसा दस हवति ॥१॥ एतसि बखाणं जहा रिडंमिज्जुसीए । रता 'रम क्रीडायो' धातुः, अस्य ! १अध्ययने धातोःक्तप्रत्ययः अनुबंधलोपः 'अनुदात्तोपदेशेति' (पा ६-४-३७ अनुनासिकलोपः, परगमम, रता नाम संजमाधिकारेषु जोगेषु रति कुम्वन्ति, न अरति । एवं दाणभत्तसण स्था, मग्गांति या एगट्ठा, एस उपसंहारो मतो ॥ईदाणि उपसंहारविमदी पुर्व ॥६७॥ ताव सुचफासियनिज्जुचीए भण्णा इ-वस्थिमा गाहा-अवि भमरमधुकरगणा अविदिषणं आदियंति कुसुमरसं। समणा घुण भगवंतो णादिषणं भोत्तुमिच्छति। (१२५७२) इदाणि उवसंहारे विमुद्री मुत्तेणेव भण्णइ, तीसे उपसंहारसुद्धीए संबंधनिमिर्च आयरिमो सयमेव चोदेइ, जम्हा ते दाणभत्तेसणे रया तम्हा सेसिं मिहत्थि तयस्सिणो साहुणो मिक्खपत्तिणोत्तिकाऊणं अणुकंपाए 81 आहाकम्मादी करेंति, तं च आहाकम्मादी अण्णाणओ गेण्हमाणा सोवघाए वढंति, एत्थं भण्णइवयं च वित्ति सम्भामो ण या कोई उपहम्मइ' क्यं अस्मद् प्रथमावहुवचनं जस् 'यूयवयौ जसी' ति (पा.७-२-९३) क्यआदेशः प्रथमयोरमिति (पा.७-१-२८) जस् अम्, परगमनं च, पापना वयं च आहाकम्मादीणि परिहरंता वयं च तहा वित्त व लम्मामो जहा तहा न य कोवि सत्तो। उपहमिहिति, तं च इमेण कारणण णोवहम्मइ, 'वृत् वर्तन धातुः 'खियां क्तिन' (पा.३-३-९६) वृत्तिः, 'डुलम प्राप्तौ धातुः अस्य ॥६७॥ घातो लप्रत्ययः, अनुचंधलोपः, लस्य तिवादेश प्राप्त उत्तमपुरुषबहुवचनं मम् 'स्यतासी टुलुटो' रिति (पा. ३-१-३३) स्यप्रत्ययः अनुबंधलोपः 'अलोऽन्त्यस्ये' (पा.१-१.५२) ति भकारस्य 'खरि चेति (पा.८-४-५५) पत्वं 'अतो दीघों यत्रीति (पा. ७५३-१०१)/ + - दीप अनुक्रम [३] + + % [80]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy