________________
आगम
(४२)
प्रत
सूत्राक
H
गाथा
||||
दीप
अनुक्रम
[1]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णि:)
निर्युक्ति: [ ३८... ९४/३८-९५], भाष्यं [१-४]
अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा: [ १ ], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्ण
श्रीदशवैकालिक
चूण १ अध्ययने
॥ ५४ ॥
पनयने
(ठाउँ), महिलाबि ते?, मणइ-जाय पुतमंड कहं छड्डेमि, वृत्तावि ते?, भणइ किं खु खत्ताई खणातिः, खत्तखाणओवि से, अण्णं किं ५ उपन्यासोखोडताणं कम्म ?, खोडपुचाऽवि से, किहई कुलपुत्तओ बुद्धसासणे पञ्चय, परिसं न भणियध्वं जेण अप्पाणतो भंडाविज्जर पवयणं च उन्भामिज्जा तहा जीवचिताए वादिणा तहा भणितब्वं वादे जेण न जिव्बइ परवाइणा, दुरुबणीतंति दारं गये, आहारणत होसेत्ति दारं सम्मत्तं । इदाणि उवण्णासोबणयणेत्ति दारं, से य चउब्बिहे पण्णत्ते, तथ्यस्थ अन्नवत्थ पडिणिमे हेऊ, तत्थ तब्वत्थुए उदाहरणं- एगमि देवकुले कप्पडिया मिलिया, भणति केण मे भूमंतेहिं अच्छरियं किंचि दि १, तत्थ एको कप्पडिओ भाइ-मए दिति, जइ पुण एत्थ समणोवासओ नत्थि तो साहामि, तओ सेसएहिं भणियं नत्थि समणोवासओ, पच्छा सो भाइ-मए हिंडतेण पुय्ववेतालीए समुदस्स तडे रुक्खो महइमहंतो दिट्ठो, तस्सेगा साहा समुद्दे पहडिया, एगा थले, तत्थ जाणि पत्ताणि जले पति वाणि जलचराणि भवति, जाणि घले ताणि थलचराणि भवति, ते कप्पडिया भणति अहो अच्छेरयं देवेण भट्टारएण निम्मितंति, तत्थेगो साबओ कप्पडिओ सो भइ-जाणि मज्झे पति ताणि कि भवंति १, ताहे सो खुद्धो भगइ-मया ४ पुव्यं चैव भणियं-जह सवगो नत्थि तो कहेमि, एवं कुस्सुसु आघविज्जतीसु ततो देव ताओ वेद वत्थूओ किंचि बत्तब्वं जेण तुण्डिका मति तथा जीवचितावि जाहे नाम कोचि वइसेसिंगायो मणेज्जा- जहा एगतेणेत्र निच्चो जीवो, कम्दा १, जम्दा अरूबी जीवो, एत्थ दिहंतो आगासं, जहां आगासं अरूवी तं च निच्वं दीसह तहा जीवोबि अरुवि सोवि निच्चो भविस्सर, तम्हा निच्चो जीवोति एत्थं सो भण्णइ-जं अरुवि तं निव्वं भव तं कह उको चणआउंटणपसारणगमणादणि कम्माणि, वाणिवि अरुवीणि अह अपुव्वाणि, तम्हा अणेगीतगो एम देउचिकाऊण विरज्जइ, तब्वत्थुएत्ति दारं गतं । इदाणिं तदण्णवस्थुपति
[67]
तद्वस्तुतदन्यवस्तु च
1148 11