________________
आगम
(४२)
भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) "अध्ययनं [१], उद्देशक [-], मूलं [-1 /गाथा: [१], नियुक्ति : [३८...९४/३८-९५], भाष्यं [१-४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत सूत्रांक
चूणों
गाथा ||१||
I+दारं, जहा कोइ आरोडणनिमित्तं मणिज्जा-जस्स वादिणो अपणो जीवो अण्ण सरीरं तस्स एगो भवइ-कहं जो य सो अण्णसद्दो एस . प्रतिनिभः कालिक तल्लो जीवेहि बइ सरीरेवि, तल्लनणण अण्णसहस्स जीवसरीराणं एगत्तं भवइ, एवं चोदितो पक्खे तज्जीवतस्सरीरवाइणा इमो ||
भाणियब्यो, जइ अण्णसद्दतुल्लत्तणेण जीवसरीराणं एगतं ( तो सब्वभावाणं एगत्तं) भविस्सद, कह', जहा अण्णे परमाणू अण्णे १अध्ययन दुपएसिए खंधे अण्णे देवदत्ते भवइ एवं अण्णसद्दो सवभावेसु भवइ, ता किं अण्णसद्दो सवभावेसु वदत्तिकाउं सब्वभावा चेव
एगीभवंतु, तम्हा सिद्ध अण्णो जीवो अण्णं सरीरंति, तदण्णबत्थुएत्ति दारं गयं । इदाथि पडिनिभेत्ति दारं, तत्व &उदाहरण---एगम्मि नगरे एगो परिवायओ सोवण्णण खोरएण गहिएणं हिंदति, सो भणह-जो मर्म असुयं सुणावेह तस्स एवं
देमि खोरयं. तत्थ एगो सावगो, तेण भणियं-'तुज्झ पिया मज्झं पिये, घारेइ अणूणयं सयसहस्सं । जइ सुतपुच्वं दिज्जउ, अहन सुर्य खोरयं देहि ॥ १॥ एवं एरिसे कज्जे उप्पण्णे एरिसगं (वत्तब्वं, जीवचिंताएवि एसो मणइ-) जं अस्थि जीवो, सो बत्तव्योजइ जं अस्थि तं जीवो भवइ, एवं घडाइणोवि भावा अस्थि, ते जीवा भविस्संति, एवमादी पद्धिणिभं भण्णइ । इदाणिं हेऊ, सो चउबिहो पण्णत्तो, तं-जावतो थावओ यंसओ लूसओ, तत्थ यावकस्य का रूपसिद्धि,यु मिश्रणे धातुः, अस्य भूवादयो धातव (पा. १-३-२) इति धातुसंवायां प्रत्ययाधिकारे 'वुल्तृचा' (पा. ३-१-१३३) विति बुल् प्रत्ययः, अनुवंधलोपे 'पुचोरना-18
का' (पा. ७-१-१) विति अकादेशः, मिदेर्गुण (पा. ७-३-८२) इति वर्चमाने 'अचामङ्किती' (पा, ७.२-११६ अचो णिति) ति मा वृद्धिा, आचादेशस्य परगमनं यावकः, तत्थ जावए एगो गोहो जवे किणइ, ताहे अण्णण पुच्छिज्जइ-किं मुल्लेणं किणसि', भणइ
महियाए न लहामि । तदा जीवचिंताएपि जह कोई भणेज्जा-कह जीवो न दीसह, जम्हा अणिदियगिझो तेण ण दीसइति ।
दीप अनुक्रम
[68]