SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक H गाथा ||१|| श्रीदश- पावणियं कर्ज णाऊण तहारूवं सावज्जंपि कज्जेज्जा जहा उलुगेण सो परिमाइओ मोरीनउलीवाराहिएवमाइआहि बिज्जाहिं प्रतिलोमाबैंकालिकासो बिलकूखीकओ, एवमादि, अधम्मजुत्तेत्ति दारं गतं । इदाणि पडिलोमेत्ति दारं, तत्थ अभयपज्जोया उदाहरणं, एकेणत्मापन्यास चूर्ण हिओ अवरण पटिहओ. एवं अक्वाण जहां जोगसंगहेसु सिक्खाए तहा चेव भाणियब, एवं विज्जाएवि.जाकोऽपि परप्पवादीहरुपनाता। १ अध्ययने । भणेज्जा-मम दो रासी, तस्थ भणितब्ब-ण याणसि, तिणि रासी, ततियं रासिं ठावित्ता पच्छा वत्तव्ब-दो चेव रासिणो, मया एयस्स बुद्धिं परिभ्य भाणियं जहा तिणि रासी एवमादी, पहिलोमत्ति दारं । इदाणिं अत्तुवन्नासे, जहा एगस्स रणो तलायं सब्बर-18 ज्जस्स आहारभृय, तं च तलायं वरिसे२ भरियं भिज्जइ, ताहे राया भणइ-को सो उवाओहोज्जा? जेणध्यं न भिज्जेज्जा, तत्थ एगो कविलिओ मणूसो भणइ-जइ नवरं महाराय ! एत्थ पिंगलो कविलियातो से दाढिया से सिस्स कविलयं, से जीवंतओ चेच जीम ठाणे भिज्जद तमि ठाणे निक्खिप्पइ तो नवरं न भिज्जद, पच्छा कुमारामच्चेण भणिय-महाराय ! एसो चेव एरिसो जारिस भणइ, एरिसो नत्थि अण्णो, पच्छा सो तत्थव निक्खाओ मारिता, एवं एरिस न भणितव्वं जं अप्पवधाए भवइ । तहा जीवचिंताएवि ण तारिस साहुणा भणियध्वं जेण दुस्साहिओ वेयालो इव अप्पणा चव वहाए भवा, एत्थ निदरिसणं जहा कोऽपि भणज्जा-एगिदिया सजीवा, कम्हा ?, जेण तेसिं फुडो उस्सासनिस्सासो दीसइ, दिद्वतो घडो, जहा घडस्स निज्जीवत्तणेण उस्सासनिस्सासो नत्थि, ताण उस्सासनिस्सासो फुडो दीसइ, तम्हा एते सज्जीवा, एवमादीहिं विरुद्धं न भासितव्वं, अत्तुवण्णासो नाम दारं गयं । इदाणिं दुरुषणीतत्ति दारं, तत्थ उदाहरणं तच्चण्णिओ मन्छे मारतो रण्णा दिडो, ताहे रण्णा ॥५३॥ भणिओ-कि मच्छे मारेसि, तच्चण्णिओ भणइ-अबीलकं न सकेमि पातुं, अरे तुम मज्ज पियसि, भणइ-महिलाए अस्थिओ न लहामि दीप अनुक्रम [१] लाख [66]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy