________________
आगम
(४२)
भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
H
गाथा ||१||
श्रीदश-18कि तस्स पलग्गपरिमाणस्स अभावो भवउ, तम्हा जे भणसि-जं इहं पच्चखं नोबलब्भइ तं नस्थिति तं मिच्छा, पुच्छत्तिनिश्रावचने वैकालिका दारं गतं । इदाणि निस्सावयणे गागलियादोजह पब्वइया ताबसा य एवं जहा बहरस्सामिउप्पत्तीए आवस्सए तहा वष्णेचा
गौतमः चूर्णी A गोतमसामिस्स य अद्धिती, तत्थ भगवता भणित-चिरससिट्ठी सि य गोतमा', अण्णे य तष्णिस्साए अणुसासिया दुमपत्तए|
आइरणतू१अध्ययन अज्झयणे, एवं जे असहणा ते अण्णमद्दवसंपण्णणिस्साए अणुसासियया । तहा जीवचिंताएवि जस्स एस पक्खो जहा नस्थि81
दहोये अधर्म॥५२॥ सबभावा ते अण्णाबदसेणं पण्णावति, इयरहा रागदोसयचिकाऊ पद्सेज्जा, तण इमाए परिवाडीए पण्णविजंति, जस्सल
४ नलदामः वादिणो सम्वभावा सुण्णा तस्स दमादीणं गुणाणं णस्थि फलं, एवमाईहि कारणेहि अण्ण चेव निस्साए पण्णविज्जइ, आहरणदेसोत्ति दारं गतं । इदाणि, आहरणतहोसेत्ति दारं, से य चउबिहे पन्नत्ते, तंजहा-अहम्मजुत्ते पडिलोमो अत्तोवण्णासे दुरुवणीए। तत्थ अहम्मजुत्ते उदाहरणं-चाणकेण नंदे उत्थाविते चंदउत्ते य रायण पट्ठपिए एवं सब्वं वण्णचा जहा सिक्खाए, तत्थ नंदसंतेहि मणुस्सेहि सह सो चोरग्गाहो मिलिआ नगरं मुसइ, चाणकेषि अण्णं चोरग्गाह ठबिउकामो तिदंड गाहऊण परिवायगवेसेण णगरं पविट्ठो, गओ नलदामकोलियसगासं, उवविही करणसालाए अच्छद, तस्स य दारओ मक्कोडएग खइओ, तेण
कोलिएण विलं खणित्ता दव, ताहे चाणक्केण तं भण्णइ-एते कि डहास? , कालिओ भणइ जइ एते समूलजाता न उच्छातिजति | 3ातो पुणोवि खाइस्संति, ताहे चाणकण चिनियं-एस मए लदो चोरग्गाहो, एस (चोरे) नंदत्तणे य समुद्धरिस्सइ, चोरग्याहो कओ,
तेण खडिया विस्संभिया, अम्हे संमिीलया मुसामोत्ति, तेण अण्णेवि अक्खाया जे जत्थ मुलगा, बहुगा सुहतरायं मुसीहामोत्ति, 1ताहे ते तेण चोरग्गाहेण मेलिऊण सव्वेवि मारिया, एवमधम्मजुत्तं न भणितवं न कातव्वंति, तदा जीवचिन्ताएवि कयाइ तारिसं
दीप अनुक्रम
RECACARALL
128k
[१]
[65]