________________
आगम
(४२)
प्रत
सूत्रांक
H
गाथा
||||
दीप
अनुक्रम
[१]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णि:)
निर्युक्तिः [ ३८.९४/३८-२५]
भाष्यं [१४]
अध्ययनं [१] उद्देशक [-] मूलं [-] / गाथा: [१] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक
चूर्णां
१ अध्ययन
1140 11
दारसमीपं गता, 'मो अरहंताणं ' भणिऊण उदरण अच्छोडिआ कवाडा, महया सद्देणं कॉकारवं करमाणा तिष्णिवि गोपुरद्वारा उग्वाडिया, उत्तरदारं चालणीपाणिएण अच्छोडेऊण भणइ - ' जा मए सूरिसी सीलवर होहि सा एवं दारं उघड' तं अज्जवि ढकिये चैव अच्छह, पच्छा णागरजणेण साहुकारो को अहो महासई, एवं पियदढधम्मा वैयावच्चाइसु अणुसा सियच्या, उज्जमंता अणुज्जमंता य संठवेतच्चा, जहा सीलबइताणं इहलोंगे एरिसं फलमिति । वहा जीवचिंताए जेसिं पावादियाणं जीवो अस्थि अम्हवि जिणप्पणीए मग्गे जीवो अत्थि, इदाणि पुणे जं भगह सो अकत्ता एवं न जुज्जर, कम्हा, जेण सुदुक्खादीणि अणुभवतो दीसह, जइ तेणं तं कम्मं न कथं केण तं कथं जं सो सुहदुक्खं वेदेदिति एवमादीहिं हेऊहिं अणुसासियब्यो, अणुसासणा गता । इदाणिं उबालंभोति दारं तत्थ उदाहरणं-मिगावती, देवीए बत्तब्वया जहा आवस्सए दव्यपरंपरए मणिया तहेव पव्वश्या, अज्जचन्दणाए सिस्सिणी दिष्णा, अण्णदी य स भगवं विहरमाणो कोसंबी समोसरिओ, चंदाइचा सविमाणेहिं आगया, चउपोरसीयं समासरणं काउं अत्थमणकाले पडिगता, तओ मिगावती संमता अतिविकालीकयत्तिभणिऊण साहुनीहि सहिया जाब अजयचंदणाए उवालम्भति, जहा एवं उत्तमकुलपसूया होइऊण एवं करेसि, अहो न लट्ठयं, ताहे पणमिऊण पाएहिं पडिया, परमेण विणरण खामेइ, खमह मे अज्जाओ!, गाई पुण एवं करेहामित्ति, अखचंदणा य तंमि किर समए संथारोवगता पमुत्ता, इतरीए परमसंवेगगताए केवलणाणं समुप्पण्णं, परमं च अंधकारं बइ, सप्पो य तेर्णतएण आगच्छड, पबत्तीणीए य इत्थो लंबमाणो उप्पाडिओ, पडिवुद्धा य अज्जचंदणा, किमेयं, सा भगइ दीइजातिओ, कहं तुमं जाणसि, अतिसरण, पडिवाई अप्पडि बाइति १ अप्पडिवाइति भणिए सावि समंता खामेह एवं पमादयंतो सीसो उबालभितच्वो । तहा जीवचिताएचि णाहिय
"
[63]
उपाभ मृगावती
॥ ५० ॥