________________
आगम
(४२)
प्रत
सूत्राक
H
गाथा
||||
दीप
अनुक्रम
[१]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णि:)
निर्युक्ति: [ ३८... ९४/३८-९५], भाष्यं [१-४]
अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा: [ १ ], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र - [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक
मिस्स कहिये, तेण भणियं अत्तणो घरसमीचे वाणमंतरं कारावेहि, तेण कथं, ताहे पाठहियाण रूवगा दाउं वावारेह, जाहे गंधव्विया संगीययं आठवेंति ताहे ते पाडहिया पडदे देंति, एवं सो दिने दिणे फुर्सेति गायंति य, ताहे तेसि गंधब्वियाणं विग्धो जाओ, पडहचूर्ण सद्देण न सुबह गंधब्बो सद्दो, तओ ते राउले उबडिया, वाणियओ सदाविओ, किं विग्धं करेसित्तिः, भणइ-मम घरे देवो तस्साहं १ अध्ययने ५ तिथि वेले पडदे दवावेमि, ताहे ते रण्णा गणिया जहा अन्नत्थ गायह, किं देवस्स दिने दिने अंतराइयं कज्जई, एवं आयरिएणात्रि
॥ ४८ ॥
सीसेसु आगारीसु अज्झोववज्जमाणेसु तारिलो उवाओ कायव्वो जहा तेसिं तस्स दोसस्स निवारणा भवर, एवं जीवचिंताए वि नाहियवाइयाणं अदूरसामंते ठिच्चा जीवस्स अस्थिभावो पष्णविज्ञमाणो जड़ के रचपडा भणज्जा-सव्ये भावा चैव नत्थि, किं पुण जीवोऽवि, तत्थ भणेति जं एतं ते वयणं जहा सव्वभावा नत्थि एवं वयणं नत्थि, एसवि भायो, जति भणइ-अत्थि तो जं भणह सब्वभावा नत्थित्ति न जुज्जर, अह एवं नत्थि वो अहं सिद्धो चैत्र पक्खो, केणऽम्ह पक्खो दूसिउत्ति, एवं सो एवमाईहिं | हेऊहिं तहा कायव्त्रो जेण पहाय पहं न एह, पप्पण्णविणासित्तिदारं गयं । समत्तं च आहरणत्ति दारं । इदाणिं आहरणे तद्देसत्ति दारं, से चउन्विहे, तं० अणुसिट्ठि उवालं मे पुच्छा णिस्साचयणे, अणुसडीए सुभद्दा उदाहरणं, चंपाए णगरीए जिणदत्तस्स सावगस्स सुभद्दा नाम घ्या, सा अतीय रूपवती, सा य केणइ उवासएण दिट्ठा, सो ताए अज्झोववण्णो तं मग्गह, साचओ भगइ-गाई मिच्छादि धूर्य देमि, पच्छा सो साहूणं सगास गओ, धम्मो यणेण पुच्छिओ, कहिओ साहूहिं, ताहे कवडसावयधम्मं पगहिओ, तत्थ से सम्मावेण चव उबगतो धम्मो, ताहे तेण साहूणं सम्भावो कहिओ, जह मए दारियाकए णं ( कयं ), णायं जहा कवडेण कज्जि हिइ, अष्णाणि मे देह अणुब्वयाणि, लोए पगासो सावओ जाओ, ओ काले गए बरगा मालया पट्टवेन्ति, ताहे तेण जिणदतेण
[61]
आहरण
देशेऽनुष्ठिः शास्तिः
।। ४८ ।।