SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्राक [-] गाथा |||| दीप अनुक्रम [3] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णि:) निर्युक्ति: [ ३८... ९४/३८-९५], भाष्यं [१-४] अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा: [ १ ], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशबैकालिक चूण १ अध्ययने ॥ ४१ ॥ उपयोगो अणुत्तरोववाहयाणं, तओ उवरिमगेत्रेज्जाणं असंखेज्जगुण परिहाणी, एवं अखेज्जगुणपरिहाणीए सेटीए जाव पुढविकाइया ताव भाणियव्बो, तुम्हा एगिंदियाण उपयोगस्स अनंतभागी निच्चुग्घाडिओ, तओ सो चेव अनंतभागो तेसिं महणाणं सुयणाणं च भण्णइ, तुम्हा जं भणसि जहा तेर्सि उपयोगो चैव नत्थि, उपयोगअभावेण य तेसि अजीवत्तं भवतित्ति तं मिच्छा, उवाउत्तिदारं गतं । इदाणिं ठवणाकम्मित्ति दारं भण्णति, तं च कंचि अत्थं तारिसं परुर्वऊणं अचरुइयस्स अत्थस्स परूवणं करेह एवं जहा पुंडरीयज्यणे पुंडरीयं पुरुषेऊण अण्णाणि मयाणि दूसियाणि, निश्वषणं च सब्बनपविद्धं पवयणमुददि, एवमादि वाकम् भण्ण, अहवा ठवणाकम्मे उदाहरणं- जहा एगंमि नगरे एगो मालागारी सण्णाइओ पुष्फे घेतून वीडीए एह, अतीव बच्चओ, ताहे सो सिग्धं वोसिरिऊन सा पुप्फचितिया तस्सेव उवरि पछत्थिया, ताहे लोगो पुच्छर किमेयं जेणेत्थं ! पुप्फाणि छट्टेसि, ताहे सो भणइ अहं ओलोडिओ, एत्थं हिंगुसिवो णाम, एयं तं वाणमंतरं, हिंगुसिवं नाम वाणमंतरं एवं जह किंचि उडाईं पावणियं कर्म होज्जा केrह पमायेण तादे तहा पच्छादेतच्यं जहां पज्जन्ते पवयणुभावणा भवति एवं किंचिदेव जीवचिताएव परप्यवायी निग्गहद्वाणं भणेज्जा तारिसं किंचि भासमाणस्स फलं होज्जा, तत्थ साहुणा तं तस्स वयं मासिज्जमाणमेवहा कायव्वं गायदिट्ठीए जेण परप्पवादी निष्पट्टपसिणवागरणो भवति, ठवणाकम्मेति दारं गतं । इदाणिं पट्टप्पण्णविणासी णाम, जहा एगो वाणियओ तस्स बहुगाओ भगिणीओ भागिणेज्जा भाउज्जायाओ य, तस्स घरसमीवे राउलगा गंधविया संगीतं करेंति दिवसस्स तिष्णि वारे ततो वाणियगमहिलाओ तेण गीतसद्देण तेसु गंधविएम अज्झोववण्णाओ किंचि कम्पादाणं न करेंति, पच्छा तेण वाणियएण विचिंतितं जहा विणट्ठा एयाउति को उवाओ होज्ज जह ण विणस्संतित्तिकाउं [60] आहरणे प्रत्युत्पन्नविनाशी ॥ ४७ ॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy