SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत % सूत्रांक चूण कम H गाथा दिश- अणुवलम्भेमाणो सुहृदुक्खइच्छाओ सपुरिसकारादीहि कारणेहि साहिज्जइ, भस्थिति पच्चक्वं दीसए, लोए विज्जमाणो देवदत्तो वैकालिका आहरण | दबओ अस्सपट्ठातो हस्थिबंधं दुरुहइ खित्तओ गामाओ नगरं गच्छइ कालओ सरदकालाओ हेमंतकालं संकमइ भावे कोहाओस्थापना माणं संकमइ, एवं मायाई, जीवोऽवि माणुस्ससरीरं विप्पजहाय देवसरीरं उवचिणाइ, एस दम्बओ, खित्तओवि मणुस्सभवे तस्स १ अध्ययने अण्णाओ ओगाहणाओ अण्णाओ देवभवे, कारओबि स एव मणुस्समवे परिमितबरिसायू भविता देवभवे पलिओवमट्ठिइओ ॥४६॥ जायइ, भावओपि अहज्झाणी भवित्ता धम्मज्झाणी भवइ, एवमादीहिं किंचि पच्चक्खओ अणुवलम्भमाणोवि जीवो लक्खणयो गेण्हियग्यो, यो उबयोगलक्षणेत्ति भण्णइ, एत्थ दिलुतो घडो, जहा अजीवदव्यस्स घ.स्स बढमाणअतीतानागताए काले उवओगो नस्थि, ण य सो जीया इच्छिज्जइ, कम्हा, उपयोगलक्षणाभावो, जीवस्स य उबयोगो लक्खणं फुडं दसिह, तम्हा जो उपयोगलक्षणो अस्थो सो जीवोत्ति, भणियं च-"उवयोगजोगइच्छाविलक्खणाणवलचेट्ठियगुणेहिं । अणुमाणा णायव्यो अग्गिझो इंदियगुणेहिं ।।१।। जो चिट्ठइ कायगतो जो मुहदुक्खस्स वेदणा णिच्च । विसयसुद्दजाणोविय सो अप्पा होइणायव्यो ॥२॥ एत्थ सीसो आह-जह उपयोगो जीवलक्षणं तेण एगिदियाणं अजीयत्तं भवइ, कह , जम्दा तेसि उपयोगस्स। अभावो, एत्थ दिढतो घडओ, जहा तीयाणागएमु कालेसु न कदावि (तस्स) उपयोगो विज्जइ तहा एगेंदियाण जीवाण उवयोगा। न विज्जा, तम्हा उपयोगस्स अभावे एगेंदियाणं ते अजीवया आवण्णा, आयरिओ आह-अहो! ताव समयबाहिराणि ययणाणि मन्त्रयसि, गणु सच्यण्णुपणीए मग्गे परूवियं, जहा 'सबजीवाणपि य णं अक्खरस्स अणंतभागो णिगुग्धाडिओ' अत्थक्खरं ४ ॥४६॥ 1णाम चेयणति चा उपयोगोत्ति वा अक्खरत्ति वा एगट्ठा । तत्थ सुयणाणं आभिणिवोहियणाणं च पडच भण्णति-सव्वसुद्धो। दीप अनुक्रम EOCHACleCHEHRECE%ा [१] [59]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy