________________
आगम
(४२)
भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
H गाथा ||१||
श्रीदश-18 संजमतवजुत्तो सो धम्मो मंगलमुकट्ठ भवद, एवं च ठाविए पक्खे सीसो आइ- जो एस भणिओ धम्मो मंगलमुबई .दृष्टान्तः वकालका अहिसा संजमो तवोत्ति एस किं आणाए मेण्हेतब्यो, एत्थ उदाहरण वा किंचि, आयरिओ आह-उभयथापि, आणाए गि-लपचावया
हियष्वो उदाहरणमवि अस्थि चेव, एत्थ गाहा 'जिणषयणं सिद्धमेव' गाहा (४९-३३) जिणाणं वयणं २, जिणा चउबिहा, १अध्ययन
| वण्णेतव्या जहा हेवा बष्णिया, एत्थ भावजिणेहि अहिगारो, तेसिं भावजिणाणं वयणं सम्वन्नुत्तणेण आकप्प णिव्वयणिज्ज ॥३८॥ पुव्वं सिद्धमेव भवति, भणितं च-"वीतरागो हि सव्वष्णू , मिच्छं व पभासइ । जम्हा तम्हा वई तस्स, भूतत्था तच्चदरिसणी।।१।।"
तहावि सीसस्स पच्चयणिमित्वे उदाहरणं भणिज्जा, जहा उदाहरणं तहा सोतारं पडुच्च हेवि भण्णइ, ण केवलं उदाहरणहेऊण चेव एक भण्णति, किन्तु 'कस्थवि पंचावयवं' (५०-३३) गाहा, कत्थय सीसस्स पच्चयनिमित्तं मइवित्थारण-19 | निमित्तं च पंचावयवोववेतेण क्यणेण वनखाणं भण्णइ, कत्यइ पुण दसावयवोवतणति, सीसो आह- किं कारण पुण सम्बकाल| मेव पंचावयबोववेतेण दसावयबोषवेएण वा ययणेण वक्खाणं ण भण्णइ ?, आयरिओ आह-हंदि सवियारमक्खाय' इंदिसदो उप्पदरिसया-एयमि वा पगारे अण्णमि या वक्खाणिज्जमाणे सोयारमासज्ज कत्थइ आगममेतमेव कहिज्जा कयाइ दिहंतो कयाइ।
हेऊ कयाइ आगमहेउदिद्रुता तिण्णिवि, कदाइ आगमहेउदितोवसंथारणिगमणावसाणेण पंचावपण कहिज्जा, कदापि पुण दसा8 वयवेण, तत्थ पूचि ताव एतेसि पंचण्डं अवयवाणं लक्षण वणिज्जइ, तत्व साहणियस्स अत्थस्स जो निदेसो एसा पतिण्णा, दाजहा जिणपवयणे पंचस्थिकायो लोगो भण्णइ, एवमादी, कुवित्थियाणवि जो जस्स समए चेव पहष्णाए साहणत्वं दिज्जइ,
दाणि दिइंतो-यत्र लौकिकानां परीक्षकाणां च बुद्धिसाम्ब स दृष्टान्तः, तत्थ लोइयगहणेण गोवालादी तत्तवाहिरो जणो गहिओ,
दीप अनुक्रम
३८
[१]
[51]