________________
आगम
(४२)
प्रत
सूत्रांक
[-]
गाथा
||||
दीप
अनुक्रम
[१]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + |भाष्य|+चूर्णिः)
निर्युक्तिः [ ३८.९४/३८-२५] भाष्यं [१४]
अध्ययनं [१] उद्देशक [-] मूलं [-] / गाथा: [१] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदश
वैकालिक
चू १. अध्ययने
॥ ३९ ॥
परिक्खगगहणेण जहि सदसत्याणि णायादीणि सत्याणि अधीतानि ते परिक्खगा, एतेोस लोइयाणं परिक्खगाणं च जंमि अत्थे' बुद्धिविसंवादो न भव सो दितो, जहा लोइया उन्हं अरिंग पडिवज्जंति, तहा परिकखगावि, ण उ लोइया उण्डं परिक्खगा सीतं, परिक्खगा वा उन्हं लोइया सीयंति, एवं जहा लोइयाणं पगासणसमस्थो आइच्चो तहा परिकखगाणवि, न उ लोइया पगासगं आइच इच्छति परिक्खगा अप्पगासगं, लोइया वा अप्पगासति परिक्खगा वा पगासं, तम्हा जत्थ लोइयपरिक्खगाणं बुद्धिअविसंवादो भवइ सोदितोति गतो दितो तथा उपसंहारो नाम जत्थ जहासो तहासदो व पउंजड़ सो उपसंहारो, निगमणं नाम जत्थ पसाहिए अत्थे अज्झत्थदेऊनं पुणो कहणं कज्जइ एवं निगमण, एतेहिं पंचहि अवयवहिँ दुमपुष्फियअज्झयणस्स अस्था उवीरं सुनफासियनिज्जुत्तीए भणिहिई, इदं पुणाइ सिस्समतिकोवणत्थं पंचावयवोववेयं वयथं भष्णइ यथा अस्त्यात्मा इति प्रतिज्ञा, कार्यप्रत्यक्षत्वादिति हेतुः परमाणुवदिति दृष्टान्तः, यथा परमाणवोऽप्रत्यक्षा अपि धणुकादिकार्येण प्रत्यक्षेणानुमीयतेऽस्तीति तथाऽऽत्माऽप्रत्यक्षोऽपि प्राणादिकार्येण प्रत्यक्षेणानुमीयते ऽस्तीत्युपसंहारः तस्मात् प्राणादिसद्भावादस्त्यात्मा इति निगमनं, पंचावयवाणं परूवणा गता, इदाणिं दसावयवाणं परूवणं काहामि, तं० पतिष्णा पढमो अवयवो पइण्णाविसुद्धी चितियो अवयवो एवं हेऊ तहओ अवयवो हेउ विसुद्धी चउत्थो अवयवोदितो पंचमो अवयवो दितविसुद्धी छट्टो उपसंहारो सत्तमो उवसंहारविसुद्धी अट्टमो निगमणं णवमो णिगमणविसुद्धी दसमो, एए एयंमि चैव अज्झयणे उपरिं भण्णिहिंति इदाणि दितस्स एगडियाणि भण्णति तं० 'नायं आहरणंतिय गाहा (५२-२४) नायंति वा दितोचि वा आहरणति वा ओवम्मंति या निदरिसति वा एगड्डा, नज्जति अणेण अत्था तेण नार्य, आहरिज्जति अणेण अत्था तेण आहरणं, दीसंति अणेण अस्था
[52]
दृष्टान्तः
पंचावयवाः
॥ ३९ ॥