________________
आगम
(४२)
भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
श्रीदश
१अध्ययने
गाथा ||१||
मणियं च-'अणुत्तरेहिं देवेहि, पढमबितिएहि जायइ । उवरिल्लाह नाणेहि, सिमई णीरओ सदा ||१" चतुम्मेदं सुकं झाणं है। बैकालिका सम्मत्तं । इदाणि लक्खणा-विदेगो विउस्सग्गो संबरो असंमोहो, एते लक्खणा सुक्कस्स | इदाणि आलंबणा-खती मुनी अज्जवं |
II ध्यानम् चूणौँ
महवं, एवं जहा हेड्डा समणधम्मे बणियं तहेव । इदाणि अणुप्पहाओ, तं०- असुहाणुप्पेहा अबायाणुप्पेहा अणंतवत्तियाणुप्पदा विप्प-11 |रिणामाणुप्पेहा,एवं सुफझाण सम्मतं । इदाणि विउस्सग्गा, सो य विउस्सग्गोत्ति वा विवेगोति वा अधिकिरणंति वा छइ
गंति वा बोसिरणंति वा एगट्ठा, सो य दुविधो, त०-दव्ये य भावे य, तत्थ दल्ने चउब्बिधो, त०-गणविउस्सग्गो सरीरविउस्सग्गो टाउवीहीवउस्सग्गा आहारविउस्सग्गो, भावविउस्सग्गो णाम कोहादीण चउण्डं उदयनिरोहो उदिग्णाण विफलीकरण, एस वि
उस्सग्गो सम्मत्तो। सम्मत्तो य अन्भंतरओतओ । एमि दुवालसबिहे तबे आयरिज्जमाणे पुच्चउबचितं कम्म णिज्जरिज्जा ४ असुहकम्मोवचयो य न भवइ, असुहकम्मस्स य अणासवेणं पुब्बोवचितस्स निज्जरणाए परमसुहुमाणाचाहस्स सिद्धिसुहस्स | संपावगो भवइत्ति जाणिऊण तवे उज्जमो कायव्यो इति तवोसम्मत्तो । सीसो आह-धम्मो मंगलमुक्ढुिंगहणेण चेव सिद्धी अस्थि, |किमत्थं अहिंसासजमतवाणं गहणं ?, धम्मग्गहणेण चेव अहिंसासजमतया घेप्पति, कम्हा?, जम्हा अहिंसा संजमे तो चेव | धम्मो भवद, तम्हा अहिंसासंजमतवम्गहणं पुनरुतं काऊण ण भणियवं, आचार्याह- अनैकान्तिकमेतत्, अहिंसासजमतवा हि धर्मास्य कारणानि, धर्मः कार्य, कारणाच्च कार्य स्याद्भि, कथमिति', अत्रोच्यते, अन्यत्कार्य कारणात् अभिधानात्तिप्रयोजन- * ||३७॥ भेददर्शनात् घडपडवत्, इतश्च अन्यत् कार्य कारणात्, तद्विशेषत्वात् मृद्घटवत्, अहवा अहिंसासंजमतवगहणे सीसस्स संदेहो भवाधम्मबहुत्वे कतरो एतेसिं गम्मपसुदेसादीण धम्माण मंगलमुकिहुं भवइ, अहिंसासजमतवग्गहणेण पुण नण्जा जो अहिंसा
SASARA
दीप अनुक्रम
[50]