SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि A प्रत सूत्रांक गाथा ||१|| श्रीदश-ट्रा & गेहि परियारहिं झायइत्तियुत्तं भवर, वियको सुतं, विचारो नाम अत्यवंजणजोगाण संकमणं, सह विचारेण सविचार, अत्थर्वजण- अभ्यन्तरे बैकालिका जोगाणं जत्थ संकमणं तं सपियार भण्णा, तं च झायमाणो चोहसपुब्बी सुयनाणोयउत्सो अस्थओ अत्यंतरं गच्छइ. बंजणाओस तपसि चूणौँ । बंजणतर, बंजणं अक्खरं भष्णइ, जोगाउ जोगतरं, जोगो मणवयणकायजोगो भण्णइ, भणियं च- " सुयनाणे उवउत्तो अत्यमिव्यानम् १ अध्ययनेय बंजणमि सविचारं । मायइ चोदसपुब्बी पढम साणं सरागो उ ॥१॥ अत्थसंकमणं चेव, तहा बंजणसंकर्म । जोगसंकमणं | चिव, पढमे झाणे णिगच्छा ।। २॥" इयाणि एगत्तयषियकं अविचारिनाम, एगभावो एग, एगमि चेव सुयणाणपयत्थे उबउत्तो, शायइतिवृतं भवइ,अहवा एगमि वा जागे उपउत्तो झायइ,वितको सुर्य,अविचारं नाम अस्थाउ अत्यंतरं न संकमइ, वंजणाओवंजणंतरंट जोगाओ वा जोगतरं, तत्थ निदरिसणं- सुयणाणे उवउत्नो अस्थंमि य बंजणमि अविचारिं। शायद चोदसपुल्बी वितिय शाणं ४ी विगतरागो ॥१॥ अत्थसंकमणं चेव, तहा बंजणसंकर्म । जोगसंकमणं चेब, बितिए झाणे न विज्जा ॥२॥ तइयं सुहुमकिरि यानियरिणाम, त केवलिस्स भवद, तत्थ केवली परमसुकलेसचणेण अप्पडिहयणाणतणेण य किं तस्स झाइयध्वं , जहवि तस्सा केवलिकमाई पडुच्च अंतोमुहुत्तिओ जोगनिरोधो भवइ, तत्थ मणोजोगस्स ताव केवलिस्स सब्वकालं चेव अब्बाबारो मोत्तूण केणइ देवाइणा किंचि सदिव्वं वागरण पुच्छिओ संतो तं पडुच मणेण चेव बागरेइ, परिसेसवइजोगनिरोहं काउं कायस्सपि वादरजोगं निरंभइ, ताहे तस्स सुहुमकिरियाणियट्टि णामझाणं भवति, जम्हा सुहुमकिरियानियट्टि मुहमकिरियं झायइ, मणियं च- ३५॥ " अस्थि णं भंते ! केवलिस्स वयणुप्पण्णा सुहुमकिरिया कज्जइ', हंता अस्थि, एवं जहा पन्नत्तीए,अणियट्टि णाम तस्स जोगनिरोधा झाणं केवलं देवेण वा दाणवेण नियत्तेउं न सकइत्ति, एवं मुहुयकिरियअनियडिति भण्णहति । इदाणिं ममुच्छिमकिरियं अप्पडि दीप अनुक्रम NSAR [48]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy