________________
आगम
(४२)
प्रत
सूत्राक
H
गाथा
||||
दीप
अनुक्रम [3]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णि:)
निर्युक्ति: [ ३८... ९४/३८-९५], भाष्यं [१-४]
अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा: [ १ ], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्ण
श्रीदश
वैकालिक चूर्ण
१ अध्ययने
॥ ३४ ॥
नवसंवेगसा ॥ १ ॥ " एस सुत्तरुई, ओगाहरु णाम अणेगनयवायभंगुरं सुर्य अत्थओ सोऊन महतासंवेगमावज्जइ एस ओगाहरु | धम्मज्झाणस्स लक्खणाणि सम्मत्ताणि । इयाणि तस्स चेस आलंपणा, जहा कोई पुरिसो गड़ाए वा विससि वा पडिओ वा रुक्खं वा मूलं वा अवलंबित्ताणं उत्तरइ, एवं धम्मज्झाणज्झायीवि चउण्डं आलंवणाणं अष्णतरं आलंचिऊण झायर, तंजा वायणं वा पुच्छणं वा परियदृणं वा धम्मक वा एयाणि हेडा वष्णियाणि । धम्मस्स णं शाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ, तंजा - अणिच्चाणुप्पेहा असरणाणुप्पेहा एगुत्तणुप्पेहा संसाराणुप्पेहा, तत्थ अणिच्चाणुप्पेहा नाम-सम्बद्वाणाणि असासयाणि इह चैव देवलोगे य। सुरअसुरनरादीणं रिद्विविसेसा सुभाई च ॥ १ ॥ एवं सुचितर्यतस्स सरीरोवगरणादिसु निस्संगया भवइ, मा पुण तेहिं विजुत्तस्स दोर्स भविस्सह । असरणाणुप्पेहा नाम 'अम्मजरामरण भए अभिदुर विविश्वाहिसंत्ते । लोगंमि नत्थि सरणं जिणंदवरसासणं मोनुं ॥ १ ॥ एवं चितिर्यतस्स जिणसासणे थिरया भविस्सतित्ति, एगत्ताणुप्पेहा नामएगो करे कम्मै फलमवि तस्सेकओ समहोइ । एको जायइ मरई परलोगं इकओ जाइ ॥ १ ॥ एवं खु चितयंतस्स तस्स मातापितापुत्तमादिसु संगो न भविस्सइ, सत्तुणो य उवरिं वैरानुबंधो न भवति, एतेहिं गंधेहिं असुहकम्मनिज्जरत्थसृज्ञ्जमतित्ति, संसाराणुप्पेहा णाम 'धी संसारो जहिया जुय्वाणो परमरुवगाध्वियओ । मरिऊन जाय किमी तत्थेय कलेवरे नियए ॥ १ ॥ एए चिंतयंतस्थ संसारभब्बिग्गया भव भवृथ्विग्गो य तस्स विणासाय उज्जमइ धम्मज्झाणं सम्मत्तं । इदाणिं सुक उझाणं, पृहुत्तवितकं सविचारिं एगत्तवियकमविचारिं सुद्दमकिरियं अनियईि समुच्छिन्न किरिये अप्पडिवादि, तत्थ पुडुतवितकं सविचारिणाम पृथग्भावः पृथक्त्वं तिहिवि जोगेसु पवत्तइत्ति वृत्तं भवइ, अवा पुहुचं णाम वित्थारो भण्णइ, सुयणाणीवउत्तो अणे
[47]
| अभ्यन्तरे
तपसि ध्यानम्
॥ ३४ ॥