SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [-] गाथा |||| दीप अनुक्रम [१] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + |भाष्य|+चूर्णिः) निर्युक्तिः [ ३८.९४/३८-२५] भाष्यं [१४] अध्ययनं [१] उद्देशक [-] मूलं [-] / गाथा: [१] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूण १ अध्ययने! ॥ ३३ ॥ 181 उहि कम्मेहिं भव, जेहिं असुदेहिं संसारियाई दुक्साई पायंति वाणि चैव कम्माणि वावहारिणयस्स अवायो भण्णइ कई ?, जहा लोगे आणवेज्जए 'अण्णमया के प्राणा' जम्दा किर अण्ण विणा पाणा ण भवति तम्हा लांगेण अण्णं चैत्र पाया कया, एवं इहपि जम्हा मिलादरिणाविरहपमादकसायजोगेहिं विणा णावायो भव तम्हा वाणि चैव अवातो भण्ण, भणियं च - " इहलोइए अवाए, अदुवा पारलोइए। चिंतयंतो जिणक्खाए, धम्मं झाणं झियाय ।। १ ।।" विद्यागो पुर्ण सुभासुभाणं कम्माजो अणुभावो चिंता सो विवागो, भणियं च "सुहाणं अहाणं च कम्माणं जो विवागर्थ । उदिष्णाणं च अणुभागं, धम्मज्झाणं शिवाय ।। १ ।। अवायविवागाणं एस विमोति गये ३ संठाणविजयं नाम जहा जंदीवादीणं दीवसमुद्दाणं संठाणं वणिज्जद, सीसो आह-किं संठाणमेव एवं झियाइयव्यं ण वण्णरसगंधफासाइ झाइयध्वनि तेण तेर्सि गहणं न कथं ?, आयरिओ आह सच्चतं एवं किन्तु एगरगहणे तज्जातीयाण सव्वेसि गहणं भवइ, तेणं संठाणगहणणं वण्णरसगंधफरिया गहिया चैव भवति, जे अवष्णु अगंध अरसअकासमन्ताई दव्बाई धम्मस्थिका यमाइयाई ताणिवि महियाणि चैव भवति अलोगोविय संठागरगहण घेप्पर, किं पुण धम्माधम्मागासादीणं महणं ? लोगे णं भंते । किंसंठिए, पण्णत्ते ? सुसिरगोलगमंटिए पण्णत्ते, चउव्विपि धम्मज्झाणं भणियं एवं पुण धम्मज्झाणं अप्पमत्तसंजओ शायई । इदाणिं एयस्स चेत्र धम्मज्झाणस्स लक्खणाणि भण्ांति, वाणि इमाणि चत्तारि आणारुई सिग्गरुई सुतरुई ओगाहरुई, तत्थ आणारुई नाम जातित्थगराणं आणा तं आणं महतासंवेगसमाव ष्णो पसंसद, एस आणाकई, निसरगरुई नाम सिग्गी सहावो, सहावेण चैव जिणप्पणीए भावे रोयइ बहुजणमज्झे य महतासंवेगमावण्णो पसंसद, एस निसरगरुई, सुतरुई नाम 'जह जह सुयमोगाहइ अइसयरसपसरजुयमपृथ्वं तु । तह तह पल्दाइ मुणी नव- । [46] " अभ्यन्तरे तपसि ध्यानम् ॥ ३३ ॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy