________________
आगम
(४२)
भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
SEARCH
55
गाथा ||१||
श्रीदश- ओसण्णदोसो१, बहुदोसो णाम जो एतेसिं चेव हिंसाणुबंधादीणं च उहं कारणाणं दोहि वा तिहिं वा दोसेसु बट्टइ एस बहुदोसो२, अभ्यन्तरे वैकालिक अण्णाणदोसो णाम एतेसि चव हिंसाणुबंधादीणं चउण्ठं कारणाणं विवागं अजाणमाणो अधम्मो अधम्माणुगबुद्धी अन्नाणमहामोहाभि- तपसि भूतो भूतो विष्वज्शयसातो ससु निरणुकंपो धायणाए पवत्तह जहा दवदादिणो संसारमोयगा य एवमादी३, आमरणंतदोसो णाम
ध्यानम् पगाएतेसु चेत्र हिंसाणुधंधादिएमु कारणेसु आमरणं पदत्तति जहा पाहाणरेहा, थोयोवि से पच्छाणुवायो मरणकालेषि न भवइ, किं ॥३२॥ पुण सेसकाले?, एस आमरणतदोसो४, एयं च रोई कस्स भवइ, अविरयदेसचरिताण भवइ । रोई साणं सम्मत्तं । इदाणिं
घम्ममाणं, तंपि च चउबिह-चप्पगारं भवइ, चउप्पगारगहण लक्षणालवणअणुप्पेहातीणि बिहाणाणि सहयाणित्ति,
ते य इगे गेदा, -आणाविजए अवायविजए विवागविजए संठाणविजए, आणाविजए णाम तस्थ आणाणाम आणेतिया सुतंति FR/वा वीतरागादेसोनि वा एगट्ठा, विजओ नाम मग्गणा, कह , जहा जे गुहुमा भाषा अणिदियगिज्झा अवज्झा चक्खुबिसयातीया |
केवलनाणीपच्चक्खा ते वीयरागवयणंतिकाऊग सद्दहइ, भणितं च-पंचस्थिकाए आणाए, जीवे आणाए छविहे । सहहे जिणपण्णने, धम्मज्झाणं झियायइ ।।१।। नहा-तमेव सर्व नीसकं, जिणेहि पवेदितं, भणितं च "वीयरागो हिसवण्णू , मिच्छ गेय उभासइ ।। जम्हा तम्हा वई तस्स, तथा भूतत्थदरिसिणी।।१।।" एवं आणाविजयं । अवायविचर्य नाम मिच्छादरिसणाविरइपमादकसायजागा संसारपीजभया दयावहा अभयाणयनि वा जाणिऊण सम्वभावेण बज्जयपत्ति झायड. अबातविजयं गतं २ । दाणि विवाग-10 विजतं, तस्थ विधागविजयं नाम एतसिं चेय मिच्छादसणाविरतिपमादकसायजोगाणं जो फलविवायो तं चिन्तंतरस धम्मवाण ।
३२॥ भवह, एवं विवागविजपं३ । सीसो आह-अवायविवागविजयाणं को पइबिलसो ?, आयरिओ भणइ-अबायो एगतेणं चेव अबादी
-5
दीप अनुक्रम
[१]
[45]