________________
आगम
(४२)
भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:)
अध्ययनं [१], उद्देशक -1, मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
चूर्णी
गाथा ||१||
श्रीदश-8 अगुस्स णं झाणस्स चत्वारि लक्षणा पण्णता, तं०-कंदणया सोयणया तिप्पणया बिलवणया, तत्थ कंदणयानाम हिरण्णसुवण्णादी-Itiअभ्यन्तरे वैकालिकाहिं अबहिएहिं वा कंदद हा मात ! हा पित ! हा भागे! हा पुते ! ति एवमादी, सोयणया नाम जो नीसढं दीणमणसो अंतग्ग-14 तपसि
तेण सोगग्गिणा अभिताविज्जमाणो चिट्ठा सा सोयणता, तिप्पणया नाम तीहिंवि मणवयणकाइएहिं जोगेहिं जम्हा तप्पति तेणध्यानम् १ अध्ययनेतिप्पणया, विलवणया नाम अतिसोगाभिभूयत्तणेण विचित्तचेतसो णाधिट्ठाणि विविधाणि विलवइ विलवणया, (अहवा कूज॥३१॥
णया ककरणया तिप्पणया विलवणया तं०) कूजणया णाम मातिपितिमातिभगिणीपुत्तदुहित्तमरणादीवि (सु) महइमईतेण सदेण: राबहात्त कूजणया, ककरणया णाम जो घडीजतग व वाहिज्जमाण करगर सा ककरणया, तिप्पणयाविलवणयाउ पुववणियाउ, अहज्झाणं गतं । इदाणिं रोइज्माणं-तं. चउन्विहं, तं-हिंसाणुबंधी मोसाणुबंधी तेणाणुचंधी सारक्खणाणुबंधी, तत्थ हिंसाणुवंधी नाम जो णिच्चकालमेव वधपरिणओ अकरेमाणोचि पाणबवरोवणं मज्जारो विव तग्गयमाणसो चिट्ठइ एस हिंसाणुलोबंधी१, मोसाणुबंधी णाम जो कम्ममारिययाए निच्चमेव असंतअसन्भूतेहि अभिरमइ, अदिवाणि य भगाइ दिट्ठाणि मए, एवमादि ।
मोसाणुबंधी २, तेणाणुपंधी णाम जो अहो य राई य परदब्बहरणपसचो जीवघाती य एस तेणाणुबंधी ३, सारक्षणाणुबंधी णाम जो
अस्थसरीरादीणं सारवणानिमित्तं णिच्चमेव आहम्मिएमु कारणेसु पबत्तइ अचोरं चोरमितिकाऊण पाएइ, असंकणिज्जे य संकइ, है एस सारक्खणाणुबंधी, रोई चउब्बिहंपिगतं । इदाणिं एतस्सेव लक्षणाणिभषणंति, ताणि इमाणि चचारितं०-ओसण्णदोसे
बहुदोसे अण्णाणदोसे आमरणंतदोसे, तत्थ ओसण्णदोसे णाम जो एवं ताणेव हिंसाणुबंधादीणं चउण्हं रुद्दकारणाणं एगतमि कारणे अभिणिदिडो पुणो २ तं चेव समायरइ बाहिओविव अप्पत्थमाइत्तणणं रोग बढ्इ एवं सोऽवि पाबकम्मरोग बङ्लेइ एस
दीप अनुक्रम
NARESSNE
॥३१॥
[44]