________________
आगम
(४२)
प्रत
सूत्रांक
[-]
गाथा
||||
दीप
अनुक्रम
[१]
भाग-6 "दशवैकालिक" मूलसूत्र-३ (निर्युक्तिः+ भाष्य |+चूर्णि:)
अध्ययनं [१] उद्देशक [-] मूलं [-] / गाथा: [१]
निर्युक्तिः [ ३८.९४/३८-२५] भाष्यं [१४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रदशवैकालिक चूण १ अध्ययन
॥ २९ ॥
अणुप्पेहा णाम जो मणसा परियह णो वायाए, धम्मका नाम जो अहिंसादिलक्खणं सव्वष्णुपणीयं धम्मं अणुयोगं वा कहे एसा धम्मकहा, सज्झाओ गओ । इदाणिं झाणं तं च अंतोमुहुत्तियं भव, तस्स व इमं लक्खणं, तं० दढमज्झवसाणंति, केई पुण आयरिया एवं भणति एगग्गस्त्र चिन्ताए निरोधो झाणं, एगग्गस्स किर चिन्ताए निरोधो तं झाणमिच्छति, तं छउमत्यस्स जुज्जह, केवलिणो न जुज्जइत्ति, किं कारणं ?, जेण महत्ति वा मुत्ति (सइ) ति वा सम्पत्ति वा आभिणिवांहियणाणंति वा एगड्डा, केवलिस् य सव्वभावा पच्चक्खत्तिकाऊण आभिणित्रोहियणाणस्स अभावे कओ चिन्तानिरोधो भवइ ?, तम्हा एगग्ग चितानि रोघो झाणमिति विरुज्झते, दढमज्जावसाओ पुण सव्वाणुवाइत्तिकाऊण, जैसि पुण आयरियाण एगरमचिन्तनिरोधो झाणं तेर्सि इमो वकखाणमग्गो- एगग्गस्स य जा चिता (निरोहो य) तं झाणं भवइ, एते दोण्हाणं, तत्थ एगम्गस्स चिंता एवं झाणं छउमत्थस्स | भव, कहं है, जहा दीपसिहा निवाय विहावत्थियाहिं किंचि कालंतरं निश्चला होऊण पुणोवि केणइ कारणेण कंपाविज्जह एवं छउमत्थस्स झाणं तं कम्मिवि आलंबणे कंचि कालं अच्छिऊण पुणोवि अवस्थंतरं गच्छद्द, जो पुण एगग्गस्स निरोधो एवं ज्ञानं केवलिस भइ, कम्हा ?, जम्हा केवली सव्वभावेसु केबलोवयोगं णिरुभिऊण णो चिट्ट, ते झाणं चउव्विहं भवद, तं० अहं रोई धम्मं सुकमिति तत्थ संकिलिङ्कज्जव सायो अहं अइकरज्झवसाओ रोई, दसविहसमणधम्मसमणुगतं धम्मं, सुक्कं असं किलिपरिणामं अडविहं वा कम्मरयं सोधति तम्हा सुक्कं परिणामविसेसेण गाणसं, परिणामविसेसेवि फलविसेसेण णज्जर, तम्हा अतिरिक्खजोगी रोद्दज्झाणेण गंमती नरयं । धम्मेण देवलोगं सिद्धगतिं सुक्कझाणेणं ॥ १ ॥ तत्थ अट्टज्झाणं तं चउच्चिहं-अमणुष्णसंपओगसंपतो तस्स विप्पओगाभिकखी सहसमन्नागते यावि भवः, अमणुष्णं णाम अपियं समन्तओ
[42]
अभ्यन्तरे तपसि ध्यानम्
॥ २९ ॥