________________
आगम
(४२)
भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:)
अध्ययनं [१], उद्देशक -1, मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
*
*
गाथा ||१||
**
श्रीदश- भिग्गहो सो आगच्छंतस्स चेष परमादरेण णाम अभिमुहमागंतण वग्महत्थेहि भण्णइ-एस्थ ओघिसाहित्ति, आसणपदाणं णामअभ्यन्तरे वैकालिक Aठाणाओ ठाणं संचरंतस्स आसणं गेण्हिऊण इच्छिए ठाणे ठवेइ, सेसाणि अन्भुट्ठाणकिइकम्मादीणि पागडाणित्ति काऊण न भणि-4 विनयः
चू! याणि । इदाणि अणासादणाषिणी. सो पणरसचिहो, जहा-अरहंतस्स अणासादणाए अरहंतपण्याचस्स धम्मस्स अणासा-1 १ अध्ययन
दणाए आयरियाणं अणासायणाए उबझायाणं अणासातणाए थेराणं अणासातणाए कुलस्स अणासादणाय गणस्स अणासादणाए ॥२७॥
संघस्स अणासादणाए किरियाए अणासादणाए, किरिया षाम अस्थिवादो भण्णह, तंजहा-अस्थि माया अस्थि पिया अत्यि जीवा एवमादि, जो एवं ण सदा विवरीय वा पण्णवेइ तेण किरिया आसादिता भवइ, आभिणियोहियणाणस्स अणासादयाए जाव केवलनाणस्स अणासादणाए, एतेसिं पण्णरसहं कारणाणं एक सिविहं भवति, तंजहा-अरहताण भत्ती अरहताणं बहुमाणो अरहताणं बणसंजलणया, एवं जाव केवलणाणस्सवि निविहं भाणियब, सब्वेवि एते भेदा पंचचचालीसं भवंति, सणविणओ गओ। इदाणि चरित्तचिणओ कहिज्जइ, सो पंचविधो भवइ, तंजहा-सामाइपचरिचविणओ छेदोवडावणियचरिचविणयो परिहारविमुद्भियचरित्तविणओ मुहमसंपरागचरित्तविणओ अहक्खायचरितविणओति, एतेसि पंचव चरिताणं को विणओ, भण्णति, पंचविहस्स जा सदहणा वा सदहियस्स जा कारण फासणया भब्बाणं च पुरओ परूवणया, चरित्चविणओ पण्णिो ||४| |इदार्णि मणविणओ, आयरियाईण उवार अकुसलो मणो निलंभियब्बो कुसलमणउदीरणं च कायम्ब, एवं पायाविणओबि २७॥ तत्थ कायविणओ नाम तेर्सि चेव आयरियादीण अद्धाणपरिस्संताण वा सीसाउ आरम्भ जाव पादतला ताब परमादरण विस्सामणं । इदाणि उवयारियविणओ सत्तविधो, णिच्चमेव आयरियस्स अब्भासे अच्छणं छंदाणुवतण कारियनिमिनकरणं |
दीप अनुक्रम
[40]