SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [-] गाथा |||| दीप अनुक्रम [१] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + |भाष्य|+चूर्णिः) अध्ययनं [१] उद्देशक [-] मूलं [-] / गाथा: [१] निर्युक्तिः [ ३८.९४/३८-२५] भाष्यं [१४] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशचैकालिक चूण १ अध्ययने ।। २६ ।। गाणं संसत्ताणं उग्गमादीसु य कारणेसु असुद्वाणं भव । इदाणिं काउस्सग्गो, सोय काउसम्मोन्ति वा विसग्गोड वा एगडा, सो य काउस्सग्गो इमेहिं कज्जर, जहा गावानइतारे गमनागमण सुमिदंसण आवरसगादि कारण बहुविहो भवइ । इंदाणिं तवो, सो पंच राहदियाणि आदिकाऊण बहुवियप्पो भवति । तथा छेदो नाम जस्स कस्सवि साहुणो तहारूवं अवरा णाऊण परियाओ हिज्जइ, तंजहा अहोरतं वा पक्खं वा मासं वा संच्छरं वा एवमादि छेदो भवति । मूलं नाम सो चेत्र से परियाओ मूलतो हिज्जइ । अणबटुप्पो नाम सच्चच्छेद पत्तो किंचिकालं करेण तवं चतो पुणोत्रि दिक्खा कज्जइ पारंचो नाम | खेत्ततो देसातो वा निच्छुभइ, छेदअणवमूलपारचियाणि देतं कालं संजमविराहणं पुरिसं च पच्च दिज्जतिथि, प्रच्छित्तं गतं । इदाणिं विणओ, सोय सत्तविधो भवइ, तंजदा-णाणविणओ दंसणविणओ चरिचविणओ मणविणओ वायाविणओ कायविणओ उपयारियविणओति, तत्थ नाणविणओ पंचविधो-आभिणिदोहियणागविणओ सुतणापविणओ ओहिणाणविणओ मणजवणाणविणओ केवलणाणविणओति से णाणविणओ कई भवइ ?, तंजहा जस्स एतेसु णासु पंचसुवि सत्ती ब्रह्माणो ता, जे वा एतेहिं नाणेहिं पंचहि भाषा दिवा दीसंति दीसिस्संति वा तेसिं सदहाचं, एस णाणचिपओ इदाणिं दंसणविणओ, सो दुविहो, तंजहा सुस्मणविणओ अवासातणाविणओ व तत्थ सुस्वसणाविणओ ग्राम सम्मदंसणगुणा हिस्सु साधुसु कज्ज दंसणपूपाणिमित्तं सो य सुस्साविणओ अणेगविहो भवद्द, तंजा-सक्कार विणओ सम्माणविणओ अडाणं आसणाभिहो आसणाशुप्पयाण किकम्म अलिपरगहो एंतस्स अणुगच्छणया ठिवस्स पज्जुवासणया गच्छंतस्स अणुवयागंति, सीसो आइसक्कारसंमाणा पुण को पतिविसेस ?, आयरिओ भाइ-सक्कारो पुणणाह, सम्माणो ब्रत्थपचादीहिं कीरह, इदाणिं आखणा 1 [39] अभ्यन्तरे विनयः ॥२६॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy