SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक श्रीदश- कालिक चूर्णी १ अध्ययने गाथा ||१|| ॥२५॥ mainamaina निराहो वा उदयपत्सम्म वा कोहस्स विफलीकरणीमति, एवं जाव लाभादयनिरोधा वा उदयपत्तरस वा लोहस्स विफलीकरण- अभ्यन्तरे मिति । इदाणिं जोगसंलीणया, सा तिविहा, त-अकुसलमणनिरोधो कायब्बो कुसलमणउदीरणं वा, एवं वायावि भाणियच्या, तपसि कायसंलोणया णाम ठाणचकमणादीणि अकज्जे न कायबाणि, कज्जेवि पसंतचित्तमणसेण जुगतरपलोयणाइणा कायवाणिति, लाप्रायश्चित्तं विवित्तचरिया नाम आगमुज्जाणाइमु इत्थीपसुपंडगविरहियाणि फासुरमणिज्जाणि पीढफलगाणि अभिगिहिऊण विहरियवंति। यझो गतो। इदाणिं अभितरओ, सो छबिहो, त०-पायच्छित्तं विणा वेगावच्च सज्झाया झाणं बिउस्मग्गोति, तत्थ पायच्छित्तं दसविई-आलोयणं पडिकमणं तदुभयं विगो विउस्सग्गो तो छदो मूलं अणबटुप्पो पारंचितंति, तत्थ आलोयणा नाम अबस्मकरणिज्जेसु भिक्खायरियाईसु जइवि अबराहो नत्धि तहाचि अणालोइए अविणओ भवइत्तिकाऊण अबस्स आलोएयवं, सो जइ किंचि असणाइ अवराई सरेज्जा, सो वा आयरितो किंचि सारेज्जा तम्हा आलोएयव्वं, आलोयणति या पगासकरणंति अक्खणंति वा विसोहिति वा एगट्ठा । इदाणि परिश्रमणं, वं च मिच्छामिदुकडेण संजु भवइ, तंजहा कोई साह भिक्खायरियाए गच्छंतो विकहापमत्तो इरियं न सोहेइ, अन्नण य माधुणा पडिचोइओ-जहा इरियं न सोहेसि, न य तंमि समए किंचि पाणचिराहणं कयं, ताहे सो मिच्छादुकडेणेव सुद्धो भवइ, एवं भासासमितीएवि सहमा अणाभोगण व काइ अप्पसावजा गिह-15 स्थभासा भासिया सा मिच्छादुकडेणेव मुज्झइ, एवं सेससमितिसुधि जत्थ असमितितर्ण समावण्णो अप्पत्तसु इट्टेसु परमगिद्धि- २५॥ मावष्णो रागद्दोसा वेसि कया ण य महतो अबराहो ताव मिच्छा दुकडेणेव सुद्धी भवइत्ति । तदुभयं नाम जत्थ आलोयणं पडि-IN कमणं, एगिदियाण जीवाणं संघट्टपरितावणादिसु कएमु आउत्तस्स भवंति। विधेगो नाम परिट्ठावणं, तं च आहारोवहिमेज्जास दीप अनुक्रम [38]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy