________________
आगम
(४२)
प्रत
सूत्रांक
[-]
गाथा
||||
दीप
अनुक्रम
[१]
अध्ययनं [१] उद्देशक [-] मूलं [-] / गाथा: [१]
निर्युक्तिः [ ३८.९४/३८-२५] भाष्यं [१४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक
भाग-6 "दशवैकालिक" मूलसूत्र-३ (निर्युक्तिः+ भाष्य |+चूर्णि:)
चूण
१ अध्ययने
॥ २४ ॥
7
रिया एगुणकवला किंचूणाहारोमोयरिया जाता तीसं, एवं दोहिं ऊणा जाया एकूणतीसं, तिहि ऊणा जाया अट्ठावीस, चउहिं ऊणा जाया सत्तावीसं, पंचूणा जाता छब्बीसं छहिं ऊणा जाया पंचवीसं, किंचूणाहारोमोयरिया सव्वजहणा पणवीसं सन्युकोसा एकतीसं अवसेसा अजहण्णमणुकोसा, एवं एसा पुरिसस्त ओमोदरिया । इदाणिं इत्थियाए, सावि एवं देव, णवरं अट्ठावीसं कवला संपुष्णाहारो, तदनुसारेण एवं सेसं भाणियन् । दच्योमोदरिया गता इदाणिं भावोमोदरिया कोहादीणं चउन्हं कसावाणं उदंताणं निरोड़ो उदयपत्ताणं विफलीकरणं कायति, ओमोदरिया गता । इदाणिं भिक्खायरिया-सा अणेगपगारा, तंजा दब्बाभिग्गहचरिंगा, जहा कोइ साहू अभिग्राहं गिव्हेज्जा-जद मे भिक्खं हिंडमाणस्स अमुगं दख्यं लब्भइ तो हिस्सामि इतरहा न गण्हामि एवमादी भिखायरियाए अभिग्गहा माणितच्या अहवा इमा चउव्हिा भिक्खायरिया, तं० पेला अद्धपेला गोमुत्तिया संकावदति । इदाणिं रसपरिच्चागो, खीरदधिनवणीयादणं रसबिगतीणं विवज्जणं कायकिलेसो नाम वीरासन उक्कडगासणभूमीसेज्जाक सेज्जालोय मादियाउ भाणियच्याउ, पश्चात्कर्म पुराक, ईयपथपरिग्रह। दोपा ते परित्यक्ताः केशलोचं प्रकुता ॥ १ ॥ कायक्लेशन पूर्वोक्तो वैरूप्यं तु सुसंधितम् । आप्तागमः क्षमा चैव सूत्रोक्ता कर्मनिर्जरा ॥ २ ॥ लोचः । दाणिं संलीणया, सा चउध्विा भवइ, तंजहा- इंदियसंलीणया कसायलीणया जोगसंलीणया विवित्तचरिया, तत्थ इंदिय संलीणया पंचचिहा भण्णइ, नंजहा- सोईदियसंलीणया चक्खिदियसंलीणया घाणिदिसलीणया जिम्मिदियसंलीणया फासिंदिय संलीणया, तस्थ सोइंदियसलीणया णाम- सहेगु व भद्दगपावएस सोयसियमुवगए । तुट्टेण व रुद्वेण व समणेण सया ण भवि यन् ॥ १ ॥ एवं मुवि इंदिएवि एसा चैव गाहा चरियन्त्रा । इदाणिं कसायसंलीणया, मा चडचिडा तंजहा कोहोदय
[37]
बाबे भिक्षा
चर्याकायक्लेश संलीनताः
॥ २४ ॥