________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) चूलिका [१], उद्देशक , मूलं [१/५०६-५२४] | गाथा: [४८२-४९९/५०६-५२४], नियुक्ति : [३६१-३६९/३५९-३६७], भाष्य पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
स्थानाना
गाथा ||४८२४९९||
-
श्रीदश- वजं गरहित, अविय-'पाणबंध मुसाबादे अदत्तमेहुण परिग्गहे चेय। एवं बज्जं सह तेण होति तम्हा उ सावज्जपण्णरसम सप्तदशा
पदं गतं । किंच-'अणवज्जे परियाए' पाणाइवायादिरहिओ अणवज्जो परियाओ, अविय-'सावज्जो गिहवासो अणवज्जो दिनी २ चूर्णी
जेण होइ परियाओ । तेण ण रज्जे मोक्खं ताती धम्मेऽह रई कुणह।।१। सोलसमं पदं गतं! 'बहु साधारणा गिहीणं काम-13 रतिवाक्ये
भोगा' साहारणं सामण्णं, बहहिं चोरदुहरायकुलादीहिं सामण बहुसाहारणा, एवंविधा गिहीण कामभोगा, अविय 'ण य तित्ति |
का कामभोगा, बहुजणसाधारणा य(इमे कामा। तम्हा णीसामने होउ रती ते घिरा धम्मे।।१।सत्तरसमं पदं गतं । 'पत्तेय पुनपावं ॥३५७॥ला पत्तेय नाम जै परनिमितं पुत्तदाराई, संविभागणण य, एवं पुर्णमि “दाराहणं अत्थे कमस्स पचयमेव संबंध । मोत्तूग दारमाइणि
तेण धम्मे रई कुणह ॥१॥ कामभोगाण आहारभूषा आउधम्माणो, ते य जीविय, अश्रो 'अणिच्चे सणुयाण जीविए' अपणोऽवि रोगा नियतं निच्चं अणिच्चं मणुयायाए, ण(णु च तेसि जीदितमणिच्च, खणिकया बिसेसओ दिईतेण निदरिसिज्जइ81 'कुसग्गजलबिन्दुचंचले दम्भजाइया तणविसेसा कुसा, तसि अग्गाणि कुसम्माणि सुसहासुसहुमाणि भवतीति, तेसि ओसाजल-13 विन्दवो आतिचंचला, मंदेणावि बाउणा पेरिता पडंति, तहा मणुयाण जीबिए, अप्पणोऽवि रोगाइणा उवक्कमविसेसेणं संखोभिए
बिलयमुपयाति, अतो कुसग्गजलबिन्दुचंचले, एवं गते जीविए को कामभोगामिलासं करेज्जत्ति धम्मे ठिती करणीया, अविय KI "जीवियमपि जीवाणं कुसग्गजलबिंदुचंचलं जम्हा । का मणुयभवमि रई धम्ने य तहा रई कुणह ॥१॥ कुसग्गजलबिन्दु- ॥३५७||
चंचलसावि अत्थ 'बहुं च पावं कम्मं पगई, पावाणं च बलु भो! कडाणं कम्माणं पुचि दुच्चिन्नाणं दुप्पडिया ताण बेइत्ता मोरखो, मस्थि अवेवता, तबसा वा झोसइत्ता बहु-पभूत, चसदो सारुपये, खलुसद्दो बिसेसणे, किंबिसेस
-
दीप अनुक्रम [५०६५२४]
+LCER
[370]