SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आगम भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) (४२) | चूलिका [१], उद्देशक , मूलं [१/५०६-५२४] / गाथा: [४८२-४९९/५०६-५२४], नियुक्ति: [३६१-३६९/३५९-३६७], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक चूणी. गाथा ||४८२४९९|| -2- श्रीदश- यति', सब पावं कम्म, पुण्ण पावं च, एवं विसेमयति, पावं कम्म, पगडे पकारसेण कई पगड, पावाणं च खलुसद्दो पादपूरणे न गाथा वकालका 'भो' इति सीसामंतणे, कडाणं कम्माण मुवचिनाणं पुधि-पढमकाल रोगहोसबस गएण दुछ चिण्णाणं पुवमेव मिच्छादरिसण: स्थानानां बिरहपमादकसायजागाह दुद्छु परिकतार्ण, वेसि वयणण मोक्खो, अतो वेदत्ता मोक्खा,ण अस्थि अवेय रतिवाक्य क्खा, अतो वेद इत्ता मोक्खा, ण अस्थि अवेयहत्ता, फुडाभिधाणस्थ || अपुणरुतं, जहा फोलिप-"क्रिया हि द्रव्यं बिनयति, माद्रव्यं" तहा वेदयिता मोक्खो, नस्थि अवेदयिता इति न पुणरुचया, 161 बारसविधेण जिणांवट्वेण 'तवमा झोसइना झोसणं णिहहणं तवसा, मोक्खो, तत्थ जदयिचा मोक्खो, [M] तमुदयपत्तस्सा ॥३५८|| कम्एणण महापरिकिले सेण, तपसा अज्झांसवणा, अणुदीपणोदीरणदो रासीनीहरणमिव लहुतरं अणुभवणेण विमोक्खणं, असन्त नणेण दरिसणं. समुलुद्धरण मित्र अणमोक्ख एम. अओ कम्पनिज्जरणस्थ तवासि समासतो समाधम्मे करणीया रती । अविय "गुणभवणे रिणमोखो जहवा तवसा कडाण कम्माणं । तम्हा तवोचहाणे अज्जयब्बे रई कुणह ॥ १॥ एवं तरति जेण वीर्ण, अहारसमनि हाणं, एस्थ इमाओ वृत्तिगाहाओ,उक्तंच-दुसमाए जीओ जे इयरा व लहस्सगा पुणो कामाश साविबहला मणुस्मा३ अगट्टाण इमं उत्॥१॥ 'ओमज्जण मि खिसा५वंतं च पुणो णिमेवितं होइ६। अहरोषसंपदावि यधम्मोऽविय दुल्हो गिहिण दादा निबत्तंति किलसेवाधा' सारज्जजोग गिहिवासोशएते तिण्णिवि दोसा ण होति अणगारवासंमि१४॥२॥साहारणाय भोगा१५। पनेर्य पुण्णपावफलमव १६। जीविनमवि मणुयाणा कुसम्गजलचंचल मणिरूचं १७॥३॥ नस्थिय अवेयहत्ता मोक्खो कम्मरस निच्छयोहा एसो१८। पदमहारसमयं वीरबयणसासणे भणियं ॥ ४ ॥ सविसेंससु चढेसु रइनकपदेसु पडिमाणत्थमुभरपडिसवायणत्थं च ना भण्ण अहारसमं पदं, "भवा य एस्थ सिलोगो' 'भनि' निविज्जति, पशब्दो मापुरचये, 'एस्थ' निज एतमि चेव रतीव 4 दीप अनुक्रम [५०६५२४] [371]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy