________________
आगम
(४२)
प्रत
सूत्रांक
[[१-५]
गाथा
||४५४
४६०||
दीप
अनुक्रम
[४७१४८४]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णिः)
अध्ययनं [९], उद्देशक [४], मूलं [१-५/४७१-४८४] / गाथा: [ ४५४-४६०/ ४७१-४८४], निर्युक्तिः [ ३२९... / ३२७...], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदश
वैकालिक चूर्णी.
विनयाध्य
ने
॥३२७॥
*
परलोगहियं चोइज्जइ तं पेहयति, आयरियउवज्झायादओ य आदरेण हिओवदेसगत्तिकाऊण सुस्सह, वमेव पुणो तेसिं हिओवएसं संमं अडियतीति, अद्वेिति नाम अहियतित्ति वा आयरइत्ति वा एगडा, 'ण व माणमरण मज्जई' न मा ( णं कुण जहा विजयसमाहीए पच्च को मए समानो अण्णोत्ति, आययट्टिए नाम आयओ मोक्खो मण्ण, ते आययं कखयतीति आयए, अथवा विणयसमाधीए आययडाए अच्चत्थं आद Get a fauraarataययद्विआ भण्णइ, विषयसमाध भणिया । इदाणि सुयसमाधी भण्णह, जहा - 'सुअं मे भविस्सइत्ति अझाइअवं गगचित्तो भविस्सामिति अज्झाइअव्वयं भवइ, बितियं सुखसमाधीए पदं, अप्पाणं ठावइस्सामित्ति अज्झाड़वं भव, पढमं सुतसमाधीए पदं, ॐ अवयं भव, तयं सुयसमाहीए पर्छ, ठिओ पर डाबहस्सामित्ति अज्झाइ अव्ययं भवइ, वउत्थं सुयसमाहीए पयं भवतित्ति ॥ (सूत्रं १८ ) अज्झाइयव्वयं भवइ ' सुयं नाम दुबालसंगे गणिपिढगं, तं मे खाय भविस्संतित्ति एवं आलंचण कार्ड साहुणा अज्झाइयच्वं भवति, एगग्गचित्तं अज्ज्ञाय॑तस्तु भविस्सतित्ति एवं आलंबणं काउं साघुणा अ अज्झाइय भवइ, तहा सुहविरागं जाणमाणो सुहं अप्पा धम्मै ठावेहामित्ति एवं आलंवणं साहुणा काऊण अज्झाइयच्वं भव, सुर्य कमपरिवाढीए, चउत्थमेयं पदं भवइ । भवइ य एत्थ सुयसमाहीए सिलोगो, तजहा-नाणमेगग्गचित्तो, ठिओ अ ठावई परं । सुआणि अहिज्जित्ता, रओ मुअस माही? || ४५६ || अज्झाइए णाणमंतो भवइ, गणणगुणेण एगग्गचित्तो, एगग्गचित्तो य धम्मे निच्चलो, ठिओ सो सम्मं समत्यो परमवि ठावेडंति, नाणाविहाणि य सुयाणि अहिज्जमाणो रओ सुयसमाधीएत्ति । इदाणिं तवसमाधी मण्णइ- चउब्विहा खलु तवसमाही भवइ, तंजद्दा-नो इहलोगट्टयाए तवमहिडिज्जा० ( सूत्रं १९ )
[340]
| ४ उद्देशका
॥३२७॥