SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ आगम भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) (४२) | अध्ययनं [९], उद्देशक [४], मूलं [१-५/४७१-४८४] / गाथा: [४५४-४६०/४७१-४८४], नियुक्ति : [३२९.../३२७...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक ४ उद्देशक: वैकालिका श्रीदश- चूर्णी. [१-५] गाथा ||४५४४६०|| विनयाध्य ॥३२६॥ पुण ते अभिरामयंति, एत्थ भण्णाइ-'जे भवति जिई दिय 'ति, जेचि अणिदिवाण गहण कयंति, एतेसु चउसु ठाणसु ते अप्पाणं अभिरामयंति जे य जिइंदिआ भवंति, न पूण अजितिदियत्ति, विणयमूलो एस जिणप्पणीओ धम्मोत्तिकाऊण अगे पुलि विणयसमाही माणिया, तमि विणए अवास्थो मुतं गेण्हइत्ति, अतो विणय (समाहीए परओ) सुयसमाही भणिया, तंमि य सुए तवो वाणिज्जातत्ति अओ तवसमाही भणिया, तबो य आयारादुवस्थियस्स सुद्धो भवइत्ति अतो आयारस्स समाधी भाणया । इदाणि एतसिं एककं चउविहं भण्णइ, तत्थ' पउम्विहा खलु विणयसमाही भवाहत्ति (सूत्रं १७)'चउब्विहा ' नाम चउबिहनि वा चउभेदत्ति वा एगट्ठा, खलुसहो पायपूरणे, विणओ चेव समाधी विणयसमाधी, अहवा विणयसमाधी भवति णाम हबहारी वा एगट्ठा, साय चउबिहायि इमा, संजहा अणुसासिज्जतो सुस्वसइ, पढम विणयसमाधीए पदं, सम्म संपडिवज्जतित्ति वितियं पदं, वेयमाराहात्ति ततियं पयं भवति, जय भवद अत्तसंपग्गहिए, चउत्थं पदं भवति, तस्थ अणुसासिज्जंतो सुस्सूसइ णाम अणुसासणा पटिचोदणा भण्णइ, पडिचोइज्जतो ममेव हितमुबइसतित्ति सुस्वसइ, 'सुस्सूसइ' नाम तदेव पडिचोदणं पुणो पुणो सोउमिच्छति,' संमं संपड़िवज्जई' नाम तं पडिचोदणं तत्तओ पडिबज्जइ, 'वेयमाराहा' नाम वेदो---नाणं भण्णइ, तत्थ जं जहा माणत तहेव फुच्यमाणो तमायरइत्ति, न य भवइ अत्तसंपग्गहिए 'नाम नो अत्तुकारसं करेइत्ति, जहा विणीयो जहुचकारी य एवमादि, सुत्तकमपरिवालीए चउत्थमेयं पदं भवद । भवह य एष विणयसमाहीए सिलोगो, तंजहा-पेहेइ हिआणुसासणं, सुस्सूसई तं च पुणो अहिए। न य माणमएण मज्जई, विणपसमाही आययहिए ॥ ४५५।। 'पहेई' नाम पेहतित्ति वा पेच्छतित्ति वा एगहा, 'हिआणुसासणं' नाम जे इहलोगहियं दीप अनुक्रम [४७१४८४] GESRA ॥३२६॥ [339]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy