________________
आगम
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) (४२) | अध्ययनं [९], उद्देशक [४], मूलं [१-५/४७१-४८४] / गाथा: [४५४-४६०/४७१-४८४], नियुक्ति : [३२९.../३२७...], भाष्यं [६२...]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
श्रीदशा
प्रत सूत्रांक [१-५]
गाथा ||४५४४६०||
लपच्चालाई लघूण पच्छा सिज्झिज्जा, बेमि नाम तीर्थकरोपदेशात्, न स्वाभिपायेण ब्रवीमि ।
IN उद्देशक वैकालिक
विणयज्झयणसमाहीए तइओ उद्देसो सम्मत्तो खूपों.
चउत्थउद्देसगत्थाभिसंबंधो-विणयसमाधी अविसेसिया भणिया, तम्भओवदरिसणस्थमिदमुच्यते--सुतं मे आउसंतण|81
भगवया एवमक्वायंति' (सूत्रं १६) एयस्त अत्थो जहा छज्जीवनियाए, इहत्ति नाम इह सासणे, खलुसद्दो विसेसणे, किं विवे-II विनयाभ्यासयति, न केवलं गोयमाईहिं थेरेहि तित्थगरसगासओ सोउं चउबिहा विणयसमाही भण्णइ, किन्तु तीयाणागयथेरतेहिवि अप्पणो।
लागासगासे सोऊण एते चेव चत्वारि विणयसमाधिट्ठाणा अतीता पनवेंति या, अणागया पण्णवेस्सति एवं विसेसमंति, थेरगहणण[: ॥३२५॥
माणहराण गहणं कय, भगवतेहिं नाम भयो-जसो भण्णइ, सो जेसि आस्थ ते भगवंतो, अतो तेहि भगवतेहि, चत्तारित्ति संखा,
विणयो चेव समाही विणयसमाही, समाही वा गाम ठाणं ति वा भेदोत्ति वा एगट्ठा, पण्णत्ता नाम परूपिया, आह-कयर खलु जाव पत्ता, आयरिओ भणइ-'इमे खलु जाव पन्नत्ता, तंजहा- विणयसमाही सुयसमाही तवसमाही आयारस-14 माही' विणय एव समाही विणयसमाधी, सुतमेव समाधी सुतसमाधी, तव एव समाही तवसमाही, आधार एव समाही
आयारसमाही, एसो पदअत्थो, अत्यो इमाए संगहणीए मण्णा-'विणए सुते या४५४॥ सिलोगो, अहवा तत्थेव तेसिं चेक अत्था-11 लणं कुडीकरणाणिमित्रं अविकप्पणानिमित्वं च पुणो महणं कयंति, उक्तंच-"यदुक्तो यात्र) पुनः श्लोकैरर्थस्समनुगीयते । तद् अ-ला
॥३२५॥ व्यवसायार्थ, दुरुक्तो वाऽथ गृह्यते ॥क्षा" तम्हा एतेण कारणेण सो चेव अत्थो पुणो सिलोगेण भण्णइ-बिणए सुए अतवे, आयारे निच्चपंडिआ। अभिरामयंति अप्पाणं ' अभिरामयंति नाम एतेहि कारणेहि अप्पाणं जोतंति चि बुत्वं भवइ, के
दीप अनुक्रम [४७१४८४]
अत्र नवमे अध्ययने तृतीय उद्देशक: परिसमाप्त: तथा चतुर्थ उद्देशक: आरब्ध:
[338]