SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ आगम भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) (४२) | अध्ययनं [९], उद्देशक [४], मूलं [१-५/४७१-४८४] / गाथा: [४५४-४६०/४७१-४८४], नियुक्ति : [३२९.../३२७...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१-५] गाथा ||४५४४६०|| श्रीदश-13 तवो बारसविधो, तं इहलोगकारणा जो अहिडेज्जा, जहा ममं तवोजुतं पाउं सपक्खो परपक्खो य वत्थादीहिं पूएइ, इहलोइया ३/४ उद्देशकः वैकालिक वा कामभोगा माणुस्सगा लभिस्सामित्ति, तत्थ उदाहरणं धम्मिलो, पढमं तवसमाधीपदं गतं । तहा णो परलोगट्टयाए चूर्णी. तवमदिवेज्जा, जहा देवलोगे मे असुगा रिद्धी भवउ, अमुगे विमाणे उबवज्जेज्जा, अमुग वा चक्कबडिमादि माणुस्सियं रिद्धि परभवे लभेज्जा, पत्थ उदाहरणं बंभदत्तो, चितियं तवसमाधि पदं गतं। तहा 'णो कित्तिवण्णसद्दासिलोगठ्याए तवमहिविनयाध्य ट्ठिज्जा' कित्तवण्यासहसिलोगट्ठया एगट्ठा, अच्चस्थनिमित्तं आयरनिमित्तं च पउंजमाणा पुणरुत्तं न भवतीति, ततियं न यने तवसमाधि पदं गतं ।' नन्नत्थ कम्मनिज्जरट्टयाए तवमाहट्ठज्जत्ति' पागारी पडिसधे बडइ, अनत्थसहो परिवज्जण वट्टहा। ॥३२८|| जहा कम्मनिज्जरामगां मोत्तूण अण्णस्स न कस्सइ. अत्थस्स अट्ठाए तबमहिद्विज्जा, तवकमपीरवाडीए चउत्थमेयं पदं भवातिति ।। भवइ य एत्थ तबसमाधीए इमो सिलोगे, तंजहा 'विविहगुणतवोरए य निच्च,भवइ निरासए निज्जरट्ठिए। तवसा धुणइ र पुराणपावर्ग, जुत्तो सया तवसमाहिए ॥४५७।। विविधेसु अणेगप्पगारेसु गुणसु तवे य वारसविधे रओ णिच्च भवइ, णिरासए णाम निग्गता आसा अप्पसस्था जस्स सो निरासए, निज्जराए अट्ठो जस्स से निज्जस्ट्ठीए, एतप्पगारो साहू वेण वारसविहण अप्पगार पावं तबसमाधीए जुत्तो धुणतित्ति चउबिहा तवसमाही भणिता । एवमायारसमाधी चविहा भाणियच्या णिरबसेसा, णवर णण्णस्थ आरहतेहिं हेऊहिं आयारमहिहिज्जा, एयमि आलावगे सिलोगे य विससो, जे आरहंतेहि अणासवत्तणक-13॥३२॥ म्मणिज्जरणमादि मोक्षहेतयो भाणता आचिना वा ते आरहतिए हेऊ मोत्रण णो अबस्स साहणट्ठा मूलगुणउत्तरगुणमयीय || आयारमहिडिज्जति । सो य पुष्पराहओ सिलोगे इमो, तजहा-- 'जिणवयणरए ' ४५८ ॥ सिलोगो, जिणा पुच्चभणिया, दीप अनुक्रम [४७१४८४] +KC+MAPOLMP.- [341]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy