________________
आगम
(४२)
भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
गाथा ||१||
॥२
॥
आदश-पणाम संजमतवसमग्गं संभोगियं तं चोदंतस्स सेजमो भवइ, असंभोइयं चोदतस्स असंजमो भवद, पावयणं कर्ज काऊग चियत्ता यायेतपसि वकालका वा से पडिचोयणचिकाउं तत्ता अण्णसंभाइयं चोदेंति, गिहियाणं कम्मारंभ पमादपत्ताणं उबेहयंतस्स संजमो भव, वावारेतस्स 2 अनशनं चूर्णी
असंजमी, अवहटुसंजमो नाम अइरेगोवकरणं विगिचितस्स संजमो भवइ, पाणजातीए य आहारादिसु विगिचंतस्स संजमो भवइ, असु१ अध्ययने ।
* द्धोवगरणाणि य परिठवेंतस्स संजमो भवइ, पमज्जणासंजमो नाम सागारिए पाए अपमज्जंतस्स संजमो भवइ, अप्पसागारिए पाए पमज्जंतस्स संजमो भवइ, मणसंजमो णाम अकुसलमणनिरोहो कुसलमणउदीरणं वा, वयसंजमो णाम अकसलवइनिरोहो कुसलबइउदारणं वा, कायसंजमो णाम आवस्सगाइजोगे मोतुं सुसमाहियपाणिपादस्स कुम्मा इब गुत्तिादयस्स चिट्ठमाणस्स सजमा मना उपकरणसंजमो णाम पोत्थएसु पेप्पतएसु असंजमो भवइ, महद्धणमुछेसु य वत्थेसु, तसि विवज्जणे संजमो, कालं पुण पड़च चरणकरणड्डा अयोन्छितिनिमित्तं च गेण्हमाणस्स पोत्थए संजमो भवइ । इदाणिं तवो, सो दुविहो-बज्यो अन्भतरो य, तत्थ पढम बझो भवइ पच्छा अभंतरो, सीसो आह-केण कारणेण बज्झो अन्र्भतरो वा भण्णइ', आयरिओ आह-जम्हा मिच्छदिट्ठीहि-1 वि यायरिज्जमाणो नज्जइ विवरीयग्गहणेण कुतित्थियादीहिवि कज्जइ तम्हा बसो, अभंतरो पुण कज्जमाणो ण तहा पागडो भवइ तेण अन्भतरो भण्णइ , तत्थ जो वझो सो छन्विहो, तंजहा-अणसणं ऊणायरिया भिक्खायरिया रसपरिचाओ कायकिलेसो संलीणतत्ति, तत्थ अणसणं नाम न असिज्जइ अणसणं, णो आहारिज्जइत्ति बुत्तं भवति, तं च दुविहं-इत्तिरिय आवकाहयं च, इत्
रियं णाम परिमितकालियं, तं चउत्थाउ आरद्धं जाव छम्मासा, आवकहियं जावजीवमेव, तं तिविध-पाओवगमणं इंगिणिदमरणं भत्तपच्चक्खाणं च, तत्थ पाओगमणं णाम जो निष्पडिकम्मो पादउच्च जो पडिओ तओ पडिओ चेव, तं च दुविहं
AGRA
दीप अनुक्रम
[१]
[34]