________________
आगम
(४२)
भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक -1, मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
चूणों
गाथा ||१||
श्रीदश-18 हिंसा वण्णेयय्या, हिंसाए परूवियाए अहिंसा परूविया चेव, सा य मणवयणकाएहिं जोएहि दुप्पउत्तेहिं जं पाणवबरो-2 संयमः पकालकावणं कज्जह सा हिंसा, तत्थ भंगा चचारि-दव्यतोवि एगा हिंसा भावावि, एगा हिंसा दबओ न भावओ, एगा।
भावओन दबओ, अण्णा ण दचओ न भावी, सा अहिंसा चेत्र ण भण्णद, तस्थ दव्वआषि भावावि जहा का १ अध्ययन
४/पुरिसे मियवधाते परिणामपरिणए मियवधाय उसु निसिरेज्जा, से य मिए तेम उसुणावि विद्धे, एसा दबओ भावओवि ॥२०॥ हिंसा, तत्थ जा सा दवओ न भावओ सा इमा, उक्तं च-'उचालियंमि पाए' गाहा. (४-७४९) 'ण य तस्स सपिणमित्तो'
गाहा (४-७५०), एतानी दोषि जहा ओहनिज्जुत्तीए, तत्थ जा सा भावओ न दबओ जहा केइ पुरिसे असिणा अहिं छिदिस्सामिनिकटु रज्जु छिदिज्जा एसा भावओ, एसा हिंसा.विकोवणत्थं वणिया, इह पुण अहिंसाए पयोयणं, साय अहिंसाइ वा अज्जीवाइवातोति वा पाणातिपातविरइत्ति वा एगट्ठा ।। सिस्सा आह-णणु जा चव अहिंसा सो चेव संजमोऽवि, आयरिओ आहअहिंसागहणे पंच महव्वयाणि गहियाणि भवंति, संजमो पुण तीस चेव अहिंसाए उबग्गहे बट्टइ, संपुष्णाय अहिंसाय संजमोवि तस्स
भवइ, अहिंसा गता॥ इदाणि संजमी, सो ए सत्तरसविहो, तंजहा-पुढविकायसंजमो आउकायसंजमो तेउकायसंजमो वाउफाय*संजमो वणस्सइकायसंजमो बेइंदियसंजमो तेइंदियसंजमो चउरिदियसंजमो पंचिदियसंजमो पेहासंजमो उपहासजमो भवहरदुसजमा
पमज्जियसंजमो मणसंजमो वयसंजमो कायसंजमो उबकरणसंजमो, तत्थ पुढविकायसंजमो णाम पुढविकायं मणवयणकाइरापदि जोगेहि न हिंसइ न हिंसाबइ हिंसंतं णाणुजाणइ, एवं आउकायसंजमोवि, जाव पंचिंदियसंजमो, पैहासजमो णाम ठाणं निसीयणं तुयदृणं या जस्थ काउकामो तं पृच्वं पडिलेहिय पमज्जिय करमाणस्म संजमो भवइ, वितहकरणे असंजमो, उबेहासंजमो
CIRC
दीप अनुक्रम
HAMACHAR
[१]
॥२०॥
[33]