SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [९], उद्देशक [२], मूलं [१५...] | गाथा: [४१६-४३८/४३२-४५५], नियुक्ति : [३२९.../३२७...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१५...] गाथा ||४१६४३८|| श्रीदश-13 किंतु असम्भवेहिं-असरिसेहिं वयणेहि सरीरपरिहाणी भवति, कलुगा' णाम दीणति वा कलुणति वा एगट्ठा, 'विवण्णछंदा' २ उद्देशकः वैकालिक नाम परथसा, 'सुप्पिवासाइपरिगया ' परिगता णाम खुहापिपासाभिभूता, ते य भत्तपाणनिरूद्धा वा होज्जा, परिमितभत्त-15 पाणभोगी वा. जहा एयरस एग भतं दायध्वं एग उदयसरावंति, एवं ताव तेर्सि अविणीयाणं भवे पुष्प, फलं पुण नरगा-18 ९. दिसु, णाऊण अविणयो न कायब्बोति । इदाणि विणयमूलं तेसु चेव मणुएसु भण्णइ, तंजहा-'तहेव सुविणीअप्पा ॥४२४॥ विनयाव्याटसिलोगो, 'तहेव' त्ति जहा हेट्ठा विणयफलं तहेव भणियं इहमकि, एक्सहो पादपूरणे, मुटु विणीओ अप्पा जेसिं ते सुविणी-1 ॥३१॥ अप्पा लागगहणण मणुस्साण गहण कर्य, तंमि लोए णरा णारीयो य रायादी दासविणयजुत्तत्तणेण भोगसंविभत्ता दीसंति, गंधव्याझ्याओ कलाओ उबज्झाएहि गाहिना दीसंति, सुहाई एहंता मणुया इट्टि पचा महाजसा, इति सुभासुभं मणुएसु फलं भणिय । इदाणि देवेसु भण्णइ-तस्थ अविणयं पुल्वं भण्णइ, तं च इम, तंजहा- 'तहेव अविणीअप्पा० ॥ ४२५ ।। सिलोगो, तहासदो एवसही य पुच्चभणिया, ण विणीअणा अविणीअप्पा, देवग्गहणेण जोतिसियवमाणियाण देवीसहियाण गहणं कर्य, जक्खम्गहणेण बंतरार्ण गहणं कर्य, गुडगगहणणं भवणवासीणं गहणं कर्य, ते तित्थगरकाले एरायणादि पचक्खमेव दुक्खाइ। एधमाणा आभिओगभावमुबाढिया दीसति, इदाणि विज्जाभिचारुगेहि अभिउनकम्मे हिं अभिउत्ता दीसति, अणुमाणेण साहिजंति, 5जहा इई मणुयलोए अविणयफलाई पाति तहा पूर्ण अविणयदेवा पुब्वेण दकरण आभिओगा भवंति, भणियं च..'चा ॥३१२॥ ठाणहिं जीवा आभिआगियं जणयति-कावासीलयाए पाहुडसीलयाए कोउयकम्मेण भूइकम्मेण य'। इदाणि विणयफलं तेसु चव देवेम भण्णा, तंजहा--'सहेव सुविणीअप्पा० ।। ४२६ ।। मिलोगो, सुविणीअप्पा पुध्वविणयमुभकम्मोदएण इमे %AE%4-NCRECRCE दीप अनुक्रम [४३२४५५] [325]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy