SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||४१६ ४३८|| दीप अनुक्रम [४३२ ४५५] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+ भाष्य |+चूर्णिः) अध्ययनं [९], उद्देशक [२], मूलं [१५...] / गाथा: [४१६-४३८ / ४३२-४५५ ], निर्युक्ति: [३२९.../ ३२७...], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदश वैकालिक चूर्णौ नाय. ।। ३१३ ।। इंदसामाणियतायतीसगादिठाणेसु उववष्णा, तित्थगरकाले पायसो दीसंति, सेसं तस्स सिलोगस्स कंठ्यं । एवमादीणि तिरियगणूयदेवलोगे सुभासुभाणि विणयाविणयफलाणि भणियाणि, नरयेसु सुभासुभा कहा णत्थि, ते हि एगंतेण पुव्वोवज्जियं अविणय४ फलमसुभमणुभवति, ण य ते पच्चक्खमुवलब्भंति, सव्वष्णुवएसेणं ते छउमत्थेर्हि णज्जंति । इदाणि लोगुत्तरस्स विणयस्स फलं * भण्णइ, तंजहाजे आयरिउवज्झायाणं'० ॥ ४२७ ॥ सिलोगे, 'जे' ति अणिधिद्वाणं गहणं कथं, आयरियउवज्झाया पसिद्धा, जे के आयरियाण उवज्झायाणं च सुस्साकरा वयणकरा य भवति, अहंवा सुस्वसाणाम (ए) आयरियउवज्झाएहिं वयणं भण्णतं कुब्र्व्वति सुस्सूसावयणकरा, तेसि एवंविहसीसाणं साहूणं सिक्खा दुविहा- गहण सिक्खा आसेवणसिक्खा य, विविहमणे गप्पगारं बर्द्धति, दिडतो. जलसित्ता इव पायवा' जलेण सित्ता समाणेव जहा पायवा वर्द्धति तहा तेसिमचि सिक्ख वितित्ति किंच-इओ य आयरियोवज्झायाणं विणओ कायन्यो, कहं ?, जह ताव असंजया 'अप्पणडया' ० ॥ ४२८ ॥ सिलोगो, 'अप्पणडया' नाम हंत एतेण जीविहामोत्तिकाऊण सिप्पाणि- कुंभारलोहारादीणि सिक्खति, उणिआणि लोइयाओ कलाओ सिक्खति, परडाएवि पव्ययितुकामा पुत्तं गेहे ठामोति सिक्खति, कदाइ पुण अप्पणी परस्स य दोण्ह य अड्डाइ सिक्खति गिहिणोति, एसो असंजयणिदेतो कओ, 'उवभोगड्डा' णाम अण्णापाणवत्थसयण सणरवणकुवियाइयउपभोगस्स अड्डाए सिक्खति तं च इहलोगस्स इह जललवबिन्दुहिं संनिभस्त कारणाणि सिक्खति, ते य एवं सिक्खावासं वसमाणा 'जेणं बंधे' ० ॥ ४२९ ॥ सिलेागो, 'जेणं' ति जेण सिक्खापटिबंधेण वैधादीणि पावंति, तमवि सिप्पाणि उणियाणि य कारणाणि सिक्खावासमावतारी, तत्थ निगलादीहिं बंधे पावेंति, वेत्तासयादिहि य बंधं घोरं पावेंति, तओ तेहिं बंधेहिं वधेहि य [326] २ उद्देशकः ॥३१३॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy