________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [९], उद्देशक [२], मूलं [१५...] | गाथा: [४१६-४३८/४३२-४५५], नियुक्ति : [३२९.../३२७...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
उदेशका
[१५...]
गाथा ||४१६४३८||
माइणोषि केइ अब्बतभागभूया पच्चक्खमेव दीसति दुई 'एहंता' नाम अणुभवता, सारीरमाणसाणि दुक्खाणि, ते य आभि- वैकालिकाओगभावं सुदूसह उबडिया, तेण य इहभविएण पच्चक्खेण अविणयदोसण दिवेण अदिट्ठ साहिज्जह-जहा ते आसादिणो पुषभवे 21 चूणौँ टाअविणयमंता आसी जेण आभिओगं 'उबट्टिया' नाम पत्ता, तह विणयगुणो तिरिएसु इमो, तंजहा-'तहेव सुविणी.
| अप्पा० ॥ ४२१ । सिलोगो, 'तहेव ' ति जहा हेवा विणयगुणा भणिया, एवसद्दो पायपूरणे, सुट्ट विणीओ अप्पा जेसि ते |
| सुविणीअप्पा, ते चेव हयादी पुनसुकयगुणेण इहमविएण य विधेलगादिणा विणीयभावेण इट्ठाणि जवसजोगासणादीणि: ॥३१॥
ताभुंजमाणा चिट्ठति, निवायपवायादियायो वसहीओ पावति, अलंकिया य रायमग्गमोगाढा केइ बहुजणणयणहरमहुरवयणIPI परिगीयमाणा णिग्गच्छति, एवमाईहिं इड्डि पचा पच्चक्खमेव सुहमेहता महायसा दीसंति, सुभासुभ तिरिएसु विणयाविणयफलं
| भणिय । इदाणिं मणुएसु भन्नइ, तत्थवि पुवं अविणयफलं भण्णइ, तं च इम, तंजहा-'तहेव आविणीअप्पा० ॥४२२॥ है सिलोगो, 'तहेब' चि जहा हेडा तिरियाणं अविणयदोसो भण्णइ, एवसहो पादपूरणे, णो विणीओ अप्पा जेसि ते अविणीअप्पा,
लोगग्गहणेण मणुयलोगग्गहणं कयं, तमि मणुयलोगमि, अविणीयनरनारीओ य पुवं अविणयदोसेण इहभविएण य वंकमावण
दीसति दुक्खाणि सारीरमाणसाणि एधमाणया नाम कसादीहिं पहारेहिं वणसंजातसरीरा भवति, विगलितेंदिया णाम हत्थपा-18 Mयाईदि छिचा, उद्धियणयणा य विगलिदिया भति, ते पुण चारपारदारिकिञ्चयाई । दंडसस्थपरिजुन्ना० ॥४२॥1 हासिलोगो, दंडग्गहणेण लट्ठिमाईण गहणं कर्य, सत्थगणेण मल्लगमादिआउहस्स गहण कतंति, तेऽपि दंडेहि तालिया सस्थहि | प्रय आहया ' परिजुण्णा ' णाम परि-समंतओ जुण्णा परिजुण्णा दुब्बलभावमुवगतत्ति बुतं भवइ, न केवलं दंडसत्थेहिं परिजुष्णा,
दीप अनुक्रम [४३२४५५]
॥३११॥
[324]