________________
आगम
(४२)
भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [९], उद्देशक [१], मूलं [१५...] / गाथा: [३९९-४१५/४१५-४३१], नियुक्ति: [३११-३२९/३०९-३२७], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
[१५...]
गाथा ||३९९४१५||
श्रीदश- भेहि समं अहं अप्पसुताणं ण आलातोति एवमादि, अन्याय जहा अज्जवि ताव तुम अप्पमुओ न जाणसि साहूणमकज्ज उद्देशकः बैंकालिकादकज वा, पढाधि ताव पच्छा अम्हं उपरि गच्छमा ठवेज्जाहि एवमादि, एवं ते हीलमाणा जमायरिएहि पमाण कयं तमहकम-12 । चूर्णी.
Iमाणा तेसिं गुरूण आसावणं करेंति, गुणेहि य गुरू भवंतित्तिकाउं एगमपि गुरु आसादतहि सब्वे हि अतीताणागतवट्टमाणा* बिनयाध्य.
य गुणासविणी गुरवो आसाइया भवंतीति, जापि गुरू मंदा बुद्धीमादीहि कारणेहिं बालो वा तहावि णो हीलियब, कह.
जम्हा-पगई। मंदावि०॥ ४०१॥ वृत्तं. केवि आयरिया पगतीए पद्धिमादीहि कारणेहिं मंदावि भवंति, अपराउहरा ॥३०॥ नाव सुऔववेया बुद्धिउबवेया य भवंति, ते यणाणर्दसणादीहि आयारमंता संगहादिसु य आयारगुणेसु ठिअप्पा, किंबहुना, ज|
हीलिया संता भगवंतो सिहिरिख भासकरणसमन्था ने कह हीलणिज्जत्ति, तत्थ य सिही अग्गी भण्णइ, जहा सो अग्गी सुमहल्ल-1 मवि कयवरादिरासि खण च्छारीकरेइ, तहा तेवि भगवंतो आयरियाइगुण जुत्तप्पा हीलिया संतो भासकरणसमरथा नाऊण | बुद्धिमंताण न हीलणिज्जा, किंच-जहा अप्पयोऽविहीलिओ अभ्यभावाय भवति तदुपदरिसणस्थमिदगुरूपते-'जे आवि नाग डहरति नरुचा०॥४०२॥ सिलोगो, जति अनिहिस्स गहणं, चकारो पायपूरणे, अविसहो संभावणे वट्टा किं सम्भावयति ?. जादा जइ नाव डहरे बहयो दोसा भयंति, किं पुण महल्लेोति ?, एये संभावयति, तत्थ णागो सप्पो, तं वालं जाऊण जो परिभवह, जहा कि मम एसो पालो वरायो काहितिनित करेग वा अंगुलीए वा आसातयति, आसाइनो सो तस्स अहियाय 313 भवति, एमेवायरिओ हलिमाणो 'नियच्छती जाइपहं स्खु मंदो' नियच्छई नाम अत्थनं (गच्छद) इंदियाइसु जाती। गच्छह निगच्छतीति, मंदगहणण मंदबुद्धिगहणं कसे, किंच-गरुणो आसातना गुरुगी भवई, जहा-'आसीविसो वाचि."
दीप अनुक्रम [४१५४३१]
[317]