________________
आगम
(४२)
भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [९], उद्देशक [१], मूलं [१५...] / गाथा: [३९९-४१५/४१५-४३१], नियुक्ति: [३११-३२९/३०९-३२७], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
उद्देशकः
प्रत सूत्रांक [१५...]
गाथा ||३९९४१५||
भी-II३॥ वर्ष, जोत्ति अणिदिदुस्स गहणं, पावगो अगणी भण्णइ. आसीविसो पसिद्धो, तं पावगं पभूतिधणं जलमाणं जो बैकालिक कोई काएण अकम्म चिट्ठज्जा, आसीविसं वा जो पसन्नभावं अच्छमाण कोवएज्जा, जो वा जीविहामित्ति कामओ विसं खाएज्जा, चूर्जी जहा एते अगणिमादि न मुहावहा 'एसोधमा आसातणया गुरूण' ति, उवमा नाम उवम्मत्ति वा सरिसत्ति वा एगट्ठा,
IN] अवि य--'सिआ हुसे०॥४०५ ।। वृत्तं, सियासहो आसंकाए बट्टइ, जहा कयाइ मन्तपयोगसरुचतवदेवयाकारणेण पाचगा विनयाध्य. णो डहेज्जा, कयाइ कुविओवि आसीविसो मतपयोगादिकारणेण ण भक्खेज्जा, तथा कदायि. हालाहलमवि विसं णो मारेज्जा, ॥३०५॥
हालाहलं नाम विसजातिभेओ, आसेविताणि पावगादीणि खमंकराणि भवंति, ण य गुरुआसायणं कुब्वमाणो मोक्खपज्जवसाणाणं गुणाणं आभागीभवइ । किंच-'जो पब्वयं सिरसा०॥ ४०६॥ वृत्तं, जोति अणिद्दिदुस्स गहणं कयं, कोइ पब्वयं सिरसा | भेत्तुमिच्छइ वा, कोइ सीह गुहाए सुत्तं पडिबोहेज्जा, जो वा सत्तिअम्गे-सत्तिआयुहस्स अग्गे हत्यतलाहीहि पहार दलएज्जा, 1'एसोवमाऽऽसायणया गुरूणति जहा ते पब्बयाईणि विणासकारणाणि सिरादीहि कुबमाणो विणासं पावति तहा गुरुत्रासात| णावि अणाइयं अणवदग्गं संसारं संपावया भवतित्ति । अवि य--'सिआ हु. ॥४०७ ।। वृत्तं, सियासदो आसकिए अत्थे बट्टइ, जहा कदाइ चकाट्टी बलदेवा वासुदेवा विज्जाहरतबोसिज्झा वा पव्ययं सिरसा भिंदेज्जा, तहा कयाई य सुत्तोऽवि सीहो पडियोहिओ कुविओ विज्जर्थभणावि नो भक्खेज्जा, तहा सत्तिअम्गमवि कयाइ पहारे दिज्जमाणेऽवि ण तस्स किंचि पीडं उपाएज्जा, ण यावि आयरियहीलणेण मोक्खो भवइत्ति । किंच, जा एसा पावगादिआसायणा एस एगभविया अप्पविवागा, गुरुआसायणा य पुण अणेगमचिया बहुविषागा, तदुपदरिसणत्यमिदमुच्यते-आपरिय० ॥४०८ ॥ धृतं, आयरियपाया |
दीप अनुक्रम [४१५४३१]
॥३०५।।
-
[318]