SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [९], उद्देशक [१], मूलं [१५...] / गाथा: [३९९-४१५/४१५-४३१], नियुक्ति: [३११-३२९/३०९-३२७], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत % सूत्रांक E [१५...] गाथा ||३९९४१५|| चूणौं श्रीदश & , टकारादेकारमपकृष्य सकार: 'H' इति (पा. ७-१-१३) विशेषणार्थः, यः इति एकारस्य यकार: 'सुपि चेति है। उद्देशक:वैकालिका (पा. ७.३-१०२) दीर्घत्वं वधाय, फल व कीयस्त वहाय होतित्ति, कीयो नाम चंसो, जहा फलेति तहा 'युक्त इति, उक्तंच 'पक्षाः पिपीलिकानां फलानि तदकलमिवणुवेत्राणाम् । ऐश्वर्य चापि विदुषां उत्पद्यन्ते विनाशाय ॥१॥' जहा तस्स कीयस्स * फलं वधाय भवति एवं सो बंभादीहिं आयसमुत्थेहिं इहभये परभये विणासं पावति । किंच 'जे आवि मंदित्ति०' ॥४०॥ विनयाध्य. वृत्तं, जेत्ति अणिहिदुस्स गहणं, चकारो पादपुरणे, अविसद्दो संभावणे बट्टइ, किं संभावयति', जहा आदिल्ले अभूइभावो दोसो भणिओ तहा एत्थवि सो चेय अभूतिभावदोसो भवइ एयं संभावयति, मंदो चउन्बिहो, तंजहा-नाममंदो ठवणमंदो दवमंदो ॥३०॥ भावमंदो यत्ति, नामठवणाओ गयाओ, दधमंदो दुविहो, तंजहा-उवचए अवचए य, जहा धूलो सरीरेण उवचए, तणुओ सरीरेण अवचए, भावमंदो दुविधा, तं०-उवचए अवचए य, जस्स बहुइ बुद्धि उवचए, अवचए जस्स थोवा बुद्धि, एवमादि, तत्थ दवभावहिं अधिगारो, सेसा उच्चारियस रिसत्तिकाऊण परूविया, तत्थ दबमदे जहा कोई बालो आयरिओ सवलक्षणोववेओत्तिकाऊण ठविओ होज्जा, तमेवप्पगारं विडचा नाम जाणिऊणंति, तं मिच्छ पडिवज्जमाणो सूयाए हीलति, 'मिच्छ पडिवज्जमाणो' नाम तं गुरुहिं कर्य मेरै अतिकमंतोत्ति, सूयाए जहा जइ वयं डहरया न होता तो ण एवं करेंता, अहवा किं ॥३०॥ वयं बालमिव न जाणामो एवमादि, असूयाए फुडं चेव भण्णइ, जहा डहरो इमो होऊण अम्हे एवं करेइ, जदा य तुडो भविस्सइ तदा न नज्जह किंपि काहिति , अजातपंखो उड्डेउमिच्छइ एवमादि, तहा भावमन्दोवि कोऽपि अप्पसुओ किंचि कारणं लक्खेऊण। उविज्जति, तमवि अप्पसुर्य नच्चा मिच्छ पडिबज्जमाणा सूयाए असूयाए वा हलिंति, सूपाए जहा जइ वयं बहुस्सुया होता तो 4 % दीप अनुक्रम [४१५४३१] [316]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy