________________
आगम
(४२)
भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [१], उद्देशक [१], मूलं [१५...] / गाथा: [३९९-४१५/४१५-४३१], नियुक्ति: [३११-३२९/३०९-३२७], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्तिः एवं जिनदासगणिरचिता चूर्णि
प्रत सूत्रांक [१५...]
गाथा ||३९९४१५||
श्रीदशवैकालिक
पणों
९अ.उ.१
॥२९९॥
अणुवत्तिनिमित्त विणयं कुवंति, पुवपउचं पुण उवयारं जाव न केणइ पच्चभिण्णाओ ताप करेंति । इदाणि एयस्स तिवि- अनाशाहस्स पडिरूवविणयस्स इमो उपसंहारो गाहापुबई, भगवंतो तित्थकरा चावण्णभेदभिन्नं अणच्चासातणाविणयं कहेंति, ते
य तनाविनय पावण्ण भेदा इमेहि तेरसहि कारणेहिं भवति, तंजहा-'तित्थगरासद्धकुलगण ॥ ३२७ ॥ गाहा, तित्थकरा सिद्धा कुलं || भेदाः ५२ गणो संघो किरिया नाम अस्थि भण्णइ, तं०-अस्थि माया अस्थि पिया अस्थि जीवा अस्थि अजीवा एवमादि, धम्मो गाणं
| समाधिणाणी आयरिया थेरा उवज्झाया गणी, एतेसि तित्थगराईणं गणिपज्जवसाणाणं तेरसण्ई पयोणं भत्तिमादीणि चउरो कारणाणि
निक्षेपाः कीरमाणाणि अणासायणाविणओ पावणाविधी भवति, ते य भत्तिमादी चउरो कारणा इमे, जहा-'अणासायणा य०' ॥ ३२८ ।। गाहा, अणासातणा भत्ती बहुमाणो वनसंजलया, एतेहिं चउहि कारणे एते चावण्णा भवंति, तित्थकराणं अणासायणाए जाव गणिणं अणासायणाए, एको तेरसओ अणासायणाए गओ इदाणि भनीए भण्णइ, तंतित्थकराणं भत्ती जाव गणीण भत्ती, वितिओ तेरसओ, एते दोऽवि मिलिया छब्बीसा भवंति, इदाणि बहुमाणेण भण्णाइ, तित्थगरेसु बहुमाणो जाब गणीणो बहुमाणो, ततितो तेरसओ, पुचिल्लाए छब्बीसाए तेरस मिलिया जाया एकूणचत्तालीस, इदााण वण्णसंजलणयाए भण्णइ, वण्णसंजलणा णाम गुण कित्तणे, तं तित्थगराणं वनसंजलणा जाव गणीणं चण्णसंजलणा, पुबिल्लाए एगूणचचालीसाए तेरस ४ मिलिया जाया पावणति । अणासायणाविणओ गओ, गओ य ओषयारिओ विणओ ॥ इदाणि समाधी भण्याइ-सा या
चउविधा-णामसमाधी ठरण समाधी दव्यसमाधी भावसमाधी, नामठवणाओ पूर्ववत्, दव्वसमाधी इमेण गाथापुवण भण्णइ। इतंजहा-'दब जेण व दम्वेण ॥ ३२९ ॥ अद्धगाथा, दवसमाधी णाम जहा समाहिमत्तओ, जाण व दवाण मिलियाणं
CRECRr
दीप अनुक्रम [४१५४३१]
% A
...अत्र 'समाधि' शब्दस्य निक्षेपा:, भेदा: आदि वर्णयन्ते
[312]