________________
आगम
(४२)
भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [१], उद्देशक [१], मूलं [१५...] | गाथा: [३९९-४१५/४१५-४३१], नियुक्ति : [३११-३२९/३०९-३२७], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
प्रतिरूप विनयः
[१५...]
गाथा ||३९९४१५||
श्रीदश- गाहा, सो य अट्ठप्पगारो कायविणओ, तंजहा-अम्भुट्ठाणं अंजलि आसणदाणं अभिग्गहो किईकम्म सुस्मसणा अणुगच्छणं
संसाहणंति, तत्थ अग्भुट्ठाणं अभिमुहमागच्छतस्स उट्ठाण अन्भुट्ठाणं, अंजली हत्थुस्सेहो भण्णइ, आसणदाणं कठ्ठपीढमाईणे : चूणी.
अणुप्पयाण भण्णइ, अभिग्गहो जहा आयरियाणं अमुगं कायर्व एवमादि, किइकम्म वंदणवं भण्णइ, तस्स णातिरे ठाइर्ड जारी ९अउ.१६
पज्जुवासणं सा सुस्सूसा भष्णइ, अभिमुहमागच्छंतस्स आसणपरुनुग्गहणं तमणुगच्छणं भवति, गच्छमाणस्स जं अणुचयणं तं ॥२९८॥
|संसाहणं भण्णइ, कायविणओ अट्टविही गओ। इयाणि वाइयविणओ इमेण गाहापुबद्धण भण्णइ, तंजहा-'हिअमिअ.
॥ ३२४ ॥ अद्धगाथा, सो पुरवसइओ चउब्धिहो विणओ इमो, तंजहा-हियभासी मितभासी अफरुसभासी अणुवीयिभासी, तत्थ हिजं जहा आयरियमाई इहलोगहितं भन्नइ, इह लोगे ताव अपत्थं भुंजमाणं निवारेइ, अन्नं वा किंचि उबइस्सइ, परलोगहियं सीदतं दितुंनो देइ, एवमादि, मितं नाम परिमितिएहिं अक्सरेहिं अणुच्चेण सदेण भणइ, अफरुसवादी णाम तं चेव पियं भयंतो भणइ जहाऽहं तव सीसो, आह ( तुम्हे ) य वक्खाया वरं तो मा अमेण केणइ, एवं सिणेहजुत्वं उल्लावंतो अफरुसवादी भवइ, एवमादि अणुवीइभासी नाम देसकालादीणि अणुचिंतिय २ भणइ, वाइअविणओ गओ। इयाणि मणविणओ इमेण गाहापच्छद्धेण | भण्णइ, तंजहा-'अकुसल.॥ गाहापच्छद्धं, 'अकुसलमणनिरोहो कुलमणउदीरणा चेव ' एसो दुविहो मणविणयो
भवतिचि, मणविणओ गणो। आह-कि निमिर्च एस पडिरूवविणओ कस्स वा एस भवइ, भण्णइ-पडिरूवो खलु विणओ' F॥ ३२ ॥ गाथा, पडिरूवो णाम जो वत्थु वत्थु पड्डच्च अणुरूवो पउंजह सो पडिरूवो भण्णइ, सो य छउमत्थाणं पायसो
पराणुवनिणिमिचं अब्भुट्ठाणादी कीरइ, केवलीणं पुण अप्पडिरूवो णायवो. णो पराणुवचिणिमित्तन्ति वुत्तं भवति, ण ते
दीप अनुक्रम [४१५४३१]
॥२९॥
[311]