________________
आगम
(४२)
भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [९], उद्देशक [१], मूलं [१५...] / गाथा: [३९९-४१५/४१५-४३१], नियुक्ति: [३११-३२९/३०९-३२७], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
[१५...]
गाथा ||३९९४१५||
SC
श्रीदश-नाणावणारा
नाणाणओ चरितविणओ तबविणओ उवयारविणओत्ति, तत्थ नादसणिस्स नाणं चरितं च भवतिचिकाउँदसणविणओ पुवं भणइदिशादि वैकालिकासो य इमो, तंजहा-'दब्वाण सधभावा०' गाहा, (३१७) दव्वा दुविधा, तंजहा-जीवदया अजीवदच्या य, तेसिं व्वाण विनयः
चौँ सव्वभावा ' सबभावा णाम सब्बपज्जायत्ति, ते दब्बओ खेसओ कालो भावओ य, जे जहा जिणवरेहि दिट्ठा भावा ते तहा। ९ अ.उ. सदहमाणस्स देसणविणओ भवति, दंसणविणओ गओ । इदाणि णाणविणओ भण्णइ, तंजहा-माणं सिक्खह' ॥३१८॥
गाहा, जं नाणं साहू सिखेड(अ)पुण्यागर्म करेइ, तमेव सिक्खितं गुणाति, गुणाति णाम गुणेतित्ति वा परियतित्ति वा एगट्ठा। ॥२९७||
लातेण णाणेण किच्चाणि -संजममाइयाणि कुब्बति, तदुबएसेणंति वुत्तं भवति, तदुवउत्तो य नाणी णवं अट्ठविध कम्मं न बंधई, पुराणं |
च निज्जरेइ, जतो य एवं अतो णाणविणओ भण्णइ, णाणविणओ गओ। इयाणि चरित्चविणो भण्णइ---अट्टविहं कम्मचर्य | ४ारियं) ॥ ३१९ ॥ गाथा, जम्हा चरिते जयमाणो अढविहकम्मचर्य'-- पुंज जाव रित्तं करेइ, अन्नं च नवं न पंधति, तम्हा
चरित्तमेव विणओ भण्ातित्ति, चरित्तविणओ गओ । इदाणि तबविणओ भण्णइ, तंजहा-'अवणेति ॥ ३२० ॥ गाथा कण्ठ्या, तबविणओ गओ । इदाणि उवयारविणओ भष्णइ, तंजहा-'अह ओवयारिओ खलु (पुण)' ।। ३२१ ॥ गाहा, अहसदो अधिगारे बट्टइ, जहा तवविणा ओवयारिओ अणतरोति, सोय ओवयारियविणओ दुविधो, तंजहा–'पडिरूवजोग-8 ॥२९॥ झुंजण तहय अणासायणाविणओ' चि, तत्थ पडिरूवजोगजुंजणाविणओ भण्णइ, तंजहा–'पडिरूषो खस्लु विण ॥३२२ ।। गाहा, पडिरूवविणओ विविधो, तंजहा-काइओ वाइशे माणसिओ, तत्थ काइओ अडविधो, चउन्धिहो वाइओ, माणसिओ दुविधी, एतेसिं विण्ह परूवणा कायचा, तत्थ काइयस्स इमा परूवणा, तंजहा-'अन्भुट्टाणं अंजलि.॥३२३॥
दीप अनुक्रम [४१५४३१]
-S
-%EXA
CI
[310]