SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [-] गाथा |||| दीप अनुक्रम [१] अध्ययनं [१] उद्देशक [-] मूलं [-] / गाथा: [१] निर्युक्तिः [ ३८.९४/३८-२५] भाष्यं [१४] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदश वैकालिक भाग-6 "दशवैकालिक" मूलसूत्र-३ (निर्युक्तिः+ भाष्य |+चूर्णि:) चूण १ अध्ययने ॥ १८ ॥ अज्जवं सोयं सच्च संजमो तवो चाओ अकिंचणियत्तणं बंभचेरमिति, तत्थ खमा आकुट्टुस्स वा तालियस्स वा अहिया तस्स कम्मक्खओ भवइ, अणहियासितस्स कंमबंधो भवइ, तम्हा कोहस्स निग्गहो कायब्वो, उदयपत्तस्स वा विफलीकरणं, एस खमति वा तितिक्खत्ति वा कोधनिग्गहेचि वा एगट्ठा १। मदवं नाम जाइकुलादीहीणस्स अपरिभवणसलित्तणं, जहाऽहं उत्तमजातीओ एस नीयजातीत्ति मदो न कायथ्यो, एवं च करेमाणस्स कम्मनिज्जरा भवइ, अकरेंवरस य कम्मोवचयो भवद्द, माणस्स उदिन्नस्स निरोहो उदयपत्तस्स विफलीकरणामिति२ । अज्जयं नाम उज्जुगत्तणंति वा अकुडिल तणंति वा, एवं च कुण्यमाणस्स कम्मनिज्जरा भवइ, अकुब्ब माणस य कम्मोवचयो भवइ, मायाए उदितीए गिरोहो कायन्वो उदिष्णाए विफलीकरणंति ३। सोयं नाम अलुद्धया धम्मोवगरणेसु वि, एवं च कुव्यमाणस्स कम्मनिज्जरा भवति, अकुव्यमाणस्स कम्मोवचओ, तम्हा लोभस्स उतस्स गिरोहो कायब्बो उदयपत्तस्स वा विफली| करणमिति ४। सच्चं नाम सम्मं चिंतेऊण असावज्जं ततौ भासियव्वं सच्चं च एवं च करेमाणस्स निज्जरा भवइ, अकरेमाणस्स कम्मोबचयो भवइ ५। संजमो तवो य एते पच्छा भण्णंति, किं कारणं?, जेण उवरि 'अहिंसा संजमो तव।' एत्थवि सुत्तालावगे संजमो तवो य भणियव्वगा चेव, तेण लाघवत्थं इहं ण भणिया ६-७ । इदाणिं चागो णाम वैयावच्चकरणेण आयरियोवज्झायादीण महंती कम्मनिज्जरा भवइ तम्हा वत्थपत्तओसहादीहिं साहूण संविभागकरणं कायव्वंति । अकिंचणिया नाम सदेहे निस्संगता, निम्ममत्तणंति वृतं भवइ, एवं च करेमाणस्स कम्मनिज्जरा भवद्द, अकरेमाणस्स व कम्मोवचओ भवइ, तम्हा अकिंचणीयं साहुणा सब्वपयतेण अहियवं ९। इदाणि बंभचेरं तं अट्ठारसपगारं, तेजहा ओरालियकामभोगा मणसा ण सेवर ण सेवावेह सेवतं णाणुजाणइ. एवं वायाएवि न सेवइ न सेवावेइ सेवतं नाणुजाण, एवं काएणावि न सेबेइ न सेवावेह सेवतं नाणुजाणइ, एवं नवविधं गयं, एवं दिच्वावि [31] लोकोत्तरधर्मः दशधा श्रमणधर्मः ॥ १८ ॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy