________________
आगम
(४२)
भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
श्रीदश
सूत्रांक
गाथा ||१||
चवइंदियस्स दडव्वं पाणिदियस्स अग्घाइयव्यं, एवं सम्बत्थ । इदाणिं भावधम्मोत्ति दारं-'लोइय कुप्पायण' गाहद्ध, लोकोत्तावैकालिक (४१-२२) सो य तिविहो-लोइओ लोउत्तरिओ कुप्पावयणीओ य, लोइओ अणेगविहो पण्णानो, जहा-गम्मपमुदेसरज्जे पुरवर- धर्मः चूर्णी लगामगणगोद्विराईणति (४२-२२) तत्थ गंमधम्मो णाम जहा दक्षिणापहे माउलदुहिया गंमा उत्तरापहे अगम्मा, एवं भक्खा-: दशधा १ अध्ययन भक्खं पेयापेयं भासियब्वं, पसुधम्मो णाम गातभगिणीहियादीणं गमणं, देसधम्मो णाम दक्खिणापहे अण्णं णेवत्थं अण्ण उत्तरापहे श्रमणधर्मः ॥१७॥
का एवमादि, रज्जेवि अण्ण लाडरज्जे करज्जवत्ती अण्णो उत्तरापहे एवमादि, पुरति नगरं तस्थवि अण्णो अण्णो गामवासीणं, गामे 5
एगागिणीवि इस्थिगा गिहतर गच्छइ, नगरे सवितिज्जगा एवमादि, गणधम्मो जहा मल्ला पिवंति समवाएणं एवमादि, गोट्ठिधम्मो | गामसमन्वयाण गोढि भवइ, तेसि उस्सवादिएमु कारणेसु इट्ठभोयणासणाइसु गोडिओ भवंति, रायधम्मो णाम असणेवि अबराह| ण खमिज्जइ, सपजाए सुदंडो घेप्पति, एवमादि। इदाणि कुप्पावयणिओ, कुत्थियं पवयणं कुष्पवयणं तं सककणादकपिलइस्सरवेद-४ | वादी, एवमादि कुप्पावयणियं भवति, सीसो आह-केण कारणेण एताणि कुप्पाबयणाणि भवंति', 'सावज्जो उ कुतित्थियधम्मो
ण जिणेहि उ पसत्थो' वज्जो णाम गरहिओ, सह बज्जेण सावज्जो भवइ, सावज्जतणेण कुप्पावयणियो भवइ, अतो य न पसंसिज्जति जिणेहिं, के य ते जिणा?, इमे चउचिहा, त०-णामजिणा ठवणजिणा दबजिणा भावजिणा य, नामठवणाओ तहेव, दब्बजिणा जे है छउमत्था वाहि वा वेरियं वा जे जिणन्ति ते दब्बाजिणा, भावजिणाजे केवलणाणिणो, तेहि सो कुष्पावयणीओ सारंभत्तणेण न पसंसितो ॥१७॥ इदाणि लोउत्तरो भावधम्मो, सो दुविधो-सुयधम्मो चरित्तम्धमो य, तत्थ सुयधम्मो दुवालसंगं गणिपिडगं, तस्स धम्मो जे जाणि| यच्या भावा अहवा असंजमाउ नियत्ती संजमंमि य पवित्ती॥हदाणिं चरित्तधम्मो, सो इमो समणधम्मो दसप्पगारोवि-खमा महवं
दीप
HES
अनुक्रम
[१]
a- K
[30]