SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [८], उद्देशक -, मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक विषयवर्जन E [१५...] गाथा ||३३५३९८|| व भवति, अमणुना वा अच्चतममणुना एव भवंति, एवं रूवादिसवि भाणियब्वं, अतो 'पोग्गलाणं तु परिणाम' ॥३९४॥ वैकालिका सिलोगो, पोग्गला पसिद्धा, परिणामो भावंतस्गमणं, तेसिं पुब्बभणियाणं गहणं कयं, णच्चा णाम णाऊणंति, जहा तहा णाम | चूर्णी व |जहा तेसिं वण्णगंधादीण परिणामो जिणेहि भणिओ तहा पाऊणं, 'विणीयतण्हो विहरेज्जा' तेसु सद्दादिसु विसएसु | ८ आचार तण्हं विणेऊण विहरेज्जा, 'सीईभूएण अप्पणा' इति, तत्थ सीओ विज्झाओ भण्णइ, जहा अगणी सीतो अदाहगो भवइ, | प्रणिधो|8| विणीयतण्हो विहरेत्ति, कोहादीहिं सीतभूअप्पणा विहरिपब्बति । आह-केवइयं बिहरियब?, भण्णइ-'जाए(इ)सद्धाइ निवतो' ॥२९॥ ८॥३९५ ।। सिलोगो, 'जाए' ति अणिदिट्ठाए गहणं, सद्धा परिणामो भन्नइ निक्खंतो णाम णिक्खंतोत्ति वा पब्बइआचि वा एगट्ठा, ' परियायहाणं णाम पव्वज्जाठाणं, उत्तम णाम पधाणं, तमेव अणुपालिज्जत्ति, तमेव परिआयट्ठाणमणुपालेज्जा, तं च 8परियायट्ठाणं मूलगुणा उत्तरगुणा य, ते गुणा अणुपालेज्जा, 'आयरिअसंमओ' ति आयरिया नाम तित्थकरगणधराई तेसि | |संमए नाम संमओचि वा अणुमओचि वा एगट्ठा। इयाणिं आयारपणिधीए फलं भण्णइ-तवं चिम संजमजोगयं च | सिलोगो, तबपि संजमहं, जो खुहपिवासाई तवो मणिओ तं तब, पुढविकायादिसंजमजोगो तं च, पंचविहसज्झायजोगं च सदा अहिट्टए, आह-गणु तवगहणेण सज्झाओ गहिओ?, आयरिओ आह-सच्चमेयं, किन्तु तवभेदोपदरिसपत्थं सज्झायगहणं कयं, सो एवं तवसंजमस्स य जोगजुत्तप्पा 'सूरे व सेणाइ समत्तमाउहे, अलमप्पणो होइ अलं परेसिं' ति, जहा कोई पुरिसो चउरंगवलसमन्नागताए सेणाए अभिरुद्धो सपनाउदो असं (सूरो अ) सो अप्पाणं परं च ताओ संगामाओ नित्थारेउन्ति | अलं नाम समत्थो, तहा सो एवंगुणजुत्तो अलं अप्पाणं परं च इंदियकषायसेणाए अभिरुद्धं नित्थारेउंति । तहा 'सज्झापसज्झा CXCCC दीप अनुक्रम [३५१४१४] ॥२९३॥ [306]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy