________________
आगम
(४२)
प्रत
सूत्रांक
[१५...]
गाथा
||३३५
३९८||
दीप
अनुक्रम [३५१
१४]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+भाष्य|+चूर्णिः)
अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा: [ ३३५-३९८/३५१-४१४], निर्युक्तिः [ २९५ - ३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदणवैकालिक चूण.
८ आचार प्रणिधौः 8
॥२९२॥
भोयणस्स तं पणीतरसमोयणं, एताणि विभूसाईणि 'धारस्तत्तगवेसिस्स त्ति तत्थ अत्तगबेसणो णाम णरगेसु पडमाणं अन्ताणं गवसतीति अत्तगवेसिणो, अहवा मरणभयभीतस्स अत्तणो उपायगवेसित्तेण अत्ता सुद्ध वा गवेसियो जो एएहिंतो अप्पाणं विमोएड तस्स नरम्स हियगवेसियस्त एताणि विभूसाईणि 'विसं तालपुढं जहत्ति' तालपुडं नाम जेणंतरेण ताला संपूडिज्जति तेणंतरेण मारयतीति तालपुढं, जहा जीविकषिणो नो तालysविसभक्खणं सुहावहं भवति ता धामण नो विभूसाईणि सुहावहाणि भवतित्ति तहा- 'अंगपचंग सं ।। ३९२ ॥ सिलोगो, तत्थ अंगाणि हत्थपायादीणि, पचगाणि णयणदसणाईणि, संठाणं समचउरंसाई, अहवा तेसि चैत्र अंगाणं पञ्चगाण व संठागहणं कर्यति चारुसो सोहणस्थे बद्द, लवियं भावियं पेहियं एतेहिं जं अंगपच्चंगठाणादीनं अण्णतरं तं णो इत्थी निज्झाएज्जा, किं कारणं ?, जम्दा 'कामरागविवङ्गणं' ति । किंच - 'बिसएस मणुपणेसु० ॥ ३९३ सिलोगो, सहादिसु बिसएस मणुभेस पेमं अभिनिवेसेज्जा, पेमं नाम पेमंत वा रागोत्ति वा एगहा, 'एगरगहणे गहणं तज्जा| तीयाण' मितिकाउं श्रमण सुवि दोर्स न गच्छेज्जा, आइ-ननु कृष्णसोक्खेहिं चत्र एस अन्थो मणिओ, किमत्थं पुणो गहणं कर्यति', आयरिओ आह--' पुय्वभणियं तु जे भण्णइ तन्ध कारणं अस्थि, पडिसेधो अणुण्णा कारणं च विसेसोवलंभत्थं पुणरुत्तदोसो न भवइ सोय विससोवलंभो इमो, तं० अणिच्चं तसं विन्नाय परिणामं पुग्गलाण उ सद्दादणं इंद्रियविसयाणं जे पोग्गला तेसि जो परिणामों, मणुना नाम निच्चं नाऊण रागो ण कायव्यो, अमणुन्नपरिणामे य दोसो न कायच्या, भणियं च ' ते चित्र भिसा पांगला दुभिसत्ताए परिणमंति, दुम्भसा पोग्गला सुम्मिसत्ताए परिणमंति, ण पुण जे मणुना ते मणुन्ना
... अत्र 'विषय' वर्जनं वर्णयते
[305]
विषयवर्जनं
॥२९२॥