________________
आगम
(४२)
भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [८], उद्देशक -, मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
%
[१५...]
गाथा ||३३५३९८||
ANSKRECAS
A6
श्रीदश-पटणादि दोसा मर्वतित्ति, तं गिहिसंथ वज्जयंतो कुज्जा साहहिं संथर्व, समणाणं संयवंति, (वज्जणिज्जा) बसहीसु सब्बपगारेण*
ब्रह्मरक्षा वैकालिक | इत्थीओ, कम्हा?,'जहा कुक्कुडपोअस्स०॥३८॥सिलोगो, कुक्कुडो पसिद्धो, पोतो णाम अपक्खजायओ, जहा तस्स कुक्कुङ
चूर्णी पोतस्स निच्च सम्वकालं 'कुललओ भर्य' तत्थ कुललो मज्जारो भण्णाइ, एवं वंभयारिस्स सब्बकालं इत्थीविग्गहओ भयंति, ८ आचार- विगहो सरीरं भण्णह, आह- इत्थीओ भयंति भाणियव्ये ता किमत्थं विग्गहरगहणं कर्य. भण्णा, न केवल सज्जीवहस्थी-1 प्रणिधौ ४
समीवायो भयं, किन्तु बवगतजीवाएबि सरीरं ततोऽवि भयं भवइ, अओ विग्गहगहणं कयंति। किंच 'चित्तभिर्ति न णिज्झाए013 ॥२९॥
॥ ३८९ ।। सिलोगो, जाए भित्तीए चित्तकया नारी ते चिचभित्ति ण णिज्झाएजा, जीवति च जाहे सोभणेण पगारण हारखहाराईहिं अलंकिया दिडा भवह ताहे तं नारिं सुयलंकितं तं वा तं वा चित्तभित्तिगयं 'भक्खरंपिव दळूणं दिहि पडिसमाहरे' ति, तत्थ भक्खरो भाइच्चो भण्णइ, जहा संमि भक्खरे निवइया दिडी उवधायमया पडिया साहरिजइ तहा चित्तकम्मगयंक नारी सजीव वा अभूसियं भूसियं वा दट्टणं बंभचेरविराहणमया दिट्ठी परिसाहरेजा। हत्थपादपलिच्छितं.' सिलोगो, जीए नारीए हस्थपाया पलिच्छिन्ना सा हत्थपायपलिच्छिन्ना, न केवलं हत्थपादपलिच्छिमा, किन्तु कण्णनासा | विविध-अणेगप्पगारं कप्पिया जीए सा कन्ननासाविकप्पिया, तमेवप्पगारं इत्यादिछिन्नं अवि वाससयमवि नारिं दूरओ परिवज्जए,8 अविसद्दो संभावणे वइ, किं संभावयति !, जहा जइ हत्यादिछिन्नावि बाससयजीवी दूरओ परिवञ्जणिज्जा, किं पुण जाता ॥२९ ॥ अपलिच्छिना वयत्था वा?, एवं संभावयति। किंच-'विभूसा इत्थिसंसग्गी० ॥३९१॥ सिलोगो, विभूसा नाम पहाणुव्वलणउज्जलवेसादी, इत्यिसंसग्गी नाम अक्खाइगउल्लावादी, पणियं निद्धपेसलं वण्णादिउववेयं, पणीय एवं रसो जस्सा
%
दीप अनुक्रम [३५१४१४]
%
[304]