________________
आगम
(४२)
भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [८], उद्देशक , मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : २९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
[१५...]
गाथा ||३३५३९८||
॥२९
॥
श्रीदश-18| पलं दहियस्स य आढयं मिरीय बीसा । खडगुला दो भागा एस रसालू निवजोगो ॥१॥ अहवा निदेसणवसीकरणाणि मनोगुप्तिः वैकाालक जोगो भण्णइ, तंजोग न कहेज्जा, निमित्तं तीतादी, मंतो- असाहणो 'एगग्गहणे गहणं तज्जातीयाण' मितिकाउं विज्जा
चूणी | गहिता, भेसजे ओसह भण्णइति, अनं एवंविहं नाइक्खेज्जा, किं कारणं', 'भूताधिकरणं पदंति भूताणि-एगिदियाईणि तेसिंग ८ आचार
संघट्टणपरितावणादीणि अहियं कीरति मि तं भूताधिकरणं 'पदं पदं णाम पदंति वा भूताधिकरणांत या हणणंति चा एगट्ठा, प्रणिधौ
बडगुत्तया गया। याणि मणगुत्तया भण्णइ, सा य मणगुत्तया उवस्सयगुणेण सह कीरइत्ति अतो उपस्सयो भण्णा, तंजहा'अनहुँ पगडं लयर्ण ॥ ३८६ ।। सिलोगो, 'अनहूँ पगई' अनट्ठगहणेण अनउस्थिया गहिया, अड्डाए नाम अननि-12 मिन, पगडं पकप्पियं भण्याइ, लयणं नाम लयर्णति वा गिहंति बा एगट्ठा, तमन्नट्ठ पगडं लयणं साधू, भइज्जा णाम सेवेज्जा, ५ सयणं संधारओ, आसणं कट्ठपीठगादी, ताणि आसणसयणाणि अचस्स अट्ठाए कप्पियाणि णो भइज्जा, तं च लेणं जइ उच्चार-IN भूमिसंपनं भवति, 'एगग्गहणे गहर्ण तज्जातीयाण'मितिकाउं पासवणइभूमी गहिया, जत्थ ताओ उच्चारपासवणभूमीओ वारिसे ठाइयब्ब, तहा इत्थीहि विवज्जियं परहि य महीसुट्ठियएडगगयादीहिं, 'एगग्गहणे गहणं तज्जातीयाण "मितिकार्ड णपुंसगविवज्जियांप, विवज्जियं नाम जत्थ तेसिं आलोयमादीण णत्थितं विवज्जियं भष्णइ, तस्य आतपरसमुत्था दोसा भवतित्तिकाउंण ठाइयव्यं । किंच-'विवित्ता अ भवे सिज्जा' ॥३८७॥ सिलोगो, तीए विवित्ताए सज्जाए णारीणं णो कह
9 ॥२९॥ कहज्जा, कि कारणं, आतपरसमुत्था बंभचेरस्स दोसा भवंतिचिकाउं, भणियं च-'आसावा(सहदेसणा)ओ पम्मपति सिलोगो, | एवमादि, तहा 'गिहिसंघवं न कुज्जपति गिहीहिं सह संधर्व न करेज्जा, गिहिसंथवो नाम गिहिसंथवर्ण, मचेरस्स विराह
INSASROCHECASTE
दीप अनुक्रम [३५१४१४]
वचन-मनो-कायगुप्ते: वर्णनं क्रियते
[303]